पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ५, सू ८] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते ङ्कत (सू) (सू) त्रयः ‘परिधयः * पालाशकार्य खदिरोदुम्ब- रबिल्वरो हीतकविकतानां ये वा यज्ञिया वृक्षाः ।। [परिधिकल्पा] कार्य - गोकर्ण 15 श्रीपर्णी | रोहीतको – वटाकृतिर्हस्वपर्ण | विक- । उक्तानामभावे यज्ञिया. ॥ ६ ॥ आर्द्राः शुष्का वा 'सत्वकाः ॥ ७ ॥ ३१ ॥ ५३॥ [परिधिस्वरूपम् ] आर्द्राश्शुष्का वेति मिश्रप्रतिषेध | सह त्वग्भि. सत्वक्काः॥ ७ ॥ 'स्थविष्ठो मध्यमोऽणीयान् द्राघीयान् दक्षिणा - र्थ्योऽणिष्ठो हसिष्ठ उत्तरार्ध्यः ॥ ८ ॥ ३२ ॥ ५४ ॥ [देशादिव्यवस्था] 8 स्थविष्ठ – स्थूलतम 7 मध्यम परिधि | मध्यमाद्दक्षिणस्तनु । अणीयान् द्राधीयान् दीर्घतम मध्यमादेव । दक्षिणार्धे भव दक्षि- णार्ध्य । अणिष्ठ पूर्वाभ्या तनु । इसिष्ठो - ह्रस्वतम 10 | उत्तरार्धे भव – उत्तरार्ध्य ॥८॥ 9 - [अनिध्मवृक्षोपदेशफलम् ] - कार्यः श्री – कर्णः – अनिमवृक्षस्यापि कार्यादे परि- विषूपदेशात् पालाशादिभिर्विकल्प | [विकल्पव्यवस्था] आर्द्राश्शुष्का वेति मिश्रप्रतिषेधः – त्रयोऽप्यार्द्राश्शुष्का वा । नैकश्शुष्क इतरावा इतर अर्दोऽन्यौ शुष्कौ वा ॥ [परिधिप्रमाणव्यवस्था] स्थविष्ठः – स्थूल – भवः उत्तरार्ध्यः – बाहुमात्राः परिधय- 1 परिवानाथ | तत्र पालाशखादिरयो पुनरुपादान तौपरिध्यर्थेऽपि 3 घण्ठ ~ख गोघण्ट - क यथास्याता 4 नचे द्गलि - नेतरैब-येयातामिति (रु) 2 रोहित क 5षेधार्थ तत्वच । अथवा अनिन्वनार्थत्वात्पारधीनामाद्रानुज्ञानार्थमुभयवचनम् रु ञ 6 प्रादेशमात्राणीष्मकाष्ठाणि बाहुमात्रा परिवयइति तन्त्रान्तरकारा - रु मन्यमाद्द - ञ 8 स्त्वणु - क 7 तम णष्ठस्सर्वेभ्यस्तनु – अ 10 तमसैव भ्य अ