पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे प्रथमप्र ने द्वितीय पटल [खं 22 द्वे आधारसमिधावनूयाजसमिदे' कवि ५ शीति ॥ ९ ॥ ३३ ॥ ५५ ॥ | इध्ममन्त्रादिव्यवस्था (भा) प्रथमस्येध्ममब्रस्यानूह | न च निवृत्ति काष्ठविवृद्धौ | आख्यान वादादेकावर शतिधाऽवस्थितत्वादमेस्सभरामीति न 'काष्ठाभिधानम् आघारसमित् आघारार्थत्वात् तदभावे निवर्तते । तथाऽनूयाजसमित् । 46 (सू) (वृ) इशम्या च भरद्वाजमतात् । तत्पक्षे सर्वे समायामा | अस्माक उत्तर- परिधिराहवर्नायिायतनायाम | इतरौ तम्मादेकाङ्गुलेन चतुरङ्गुले- नायतौ ॥ [काष्ठविवृद्धिहेतुः | नचनि – विवृद्धौ– सप्तदशानुब्रयाद्वैश्यम्येत्यादिसामिधेनी- विवृद्धौ || - ति क काष्टानभिधानतातुविवरणम | + काष्ठविवृद्धिपक्षेऽपि - - आख्यानवादा — भिधानम् – अभिर्देवभ्यां निलायत कृष्णो रूप कृत्वा इति दर्शनात । यत्कृष्णो रूप कृत्वा प्राविशस्त्व वन- स्पतीन् इति कथानुवादादेकविंशतिधाऽवस्थिम्यामेरभिधानान्न काष्ठ- सङ्ख्यानिर्देश । अतो न विकारो न च निवृत्ति ॥ - | निवृत्तिहंतुः | आघारसमित्- निवर्तते – आघारार्थत्वादाघारसमिद्व्यपदेश । तदभाव — आघाराभावे निवृत्तिम्समिधः ॥ तथान्याजसमिति — अनूयाजाभावे निवर्तते || 1 • तस्या पारिशेष्यान्सर्वान्त विनियोगाचै कविशत्ववाद (रु). 3 काष्टानामभिधा-अ 4 निरृप्ति क नायामसमित 2 विंशतिरि- - घ