पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख [५, सु, १० ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामि माध्यभूषिते (भा) गणनाया द्वे युगपत् क्षिप्येते । एकवि५शी चानूयाजस- मित् ॥ ९ ॥ (सू) 'समूलानामृतेऽमूलानां वा दर्भाणां पूर्ववच्छुल्ब कृत्वोदगग्रं वितत्य ॥ १०॥ ३४ ।। ५६ ।। ॥ इति पञ्चमी खण्डिका ॥ 47 [सूत्रे द्विशब्दस्वारस्यम् ] 2 (वृ) गणनायां – क्षिप्येते - द्वे आधारसमिधाविति द्विशब्द आघारसमित्सम्भरण युगपत्सम्भरणार्थ । अत उपसत्स्वपि आधार- समिधावुपादातव्ये । तथा च तत्राघारसमिधमाघाये 'त्येतावता सिद्धे एकसमिदाधान एकामिति वचन द्वयो सभृतत्वादे कामनूयाज समिध- मवशिष्येति वचनवढिति । अन्यथा आघारसमिधमिति वचनस्या- विवक्षितत्वात् द्विवचनस्याविवक्षितत्वात् द्वयोरप्यविरुद्धमाधान भवतीति तन्निवृत्यर्थ भवति । तस्याम्सभृताया आहवनीये दारुमयाणीति स्वकाले प्रक्षेप । इतरथोभयत्रापि सङ्ख्याग्रहणमनर्थक स्यात् । उपदेश एका मनूयाजसमिघमव शिष्येति 'वत् ॥ एकविंशी चानूयाजसमित्-क्षिप्यते ॥ 4 1 ममलामूलवचन समूलप्राप्तयर्थम् । अन्यथा समूलस्य पैतृकत्वादमूला एव गृह्येरन् । अत्र दारुपरिधिसमित्सख्यावाचिना शब्दाना विकृतिषु यथाययमूह । का म्यनैमित्तिकाना मित्यादि केचित् तन्न, तूष्ण मृन्मय कसमिति न्यायप्रदर्शनात् (रु) 2 अत युगपदि मसाम-मु रा 3 त्यंतावतव - मु. रा मिति वचन - घ मिति वचनस्यावि ७ वदिति क एकामाघारसमिधमाघायेत्येका-मु रा. समिवमितिवत्समिधामेति-मु रा 4 एका समिव समिधामतिवत्समिध 5 शिष्येति - ख ग