पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रांतसूत्रे प्रथमप्र ने द्वितीय पटल [खं ५, सू. १० [नियमफलं शुल्वपदार्थश्च] (भा) समूलामूलनियमो मिश्रप्रतिष धार्थ । एकसरश्शुल्ब इत्युपदेश | अनियमो ' वा एकसराभिरिति काचद्विधानात् । पूर्ववत् उदगग्र वितत्य मन्त्रेण करणमुदगग्रम्येति ॥ १० ॥ 2 (सू) 18 यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकवि शतिधा संभरामि सुसंभृता । त्रीन् परिधी-स्तिस्रस्समिधः 'यज्ञायुरनुसंचरान् । उप- वेषं मेक्षणं धृष्टि संभरामि सुसंभृतेति शुल्ब इमं संभरति ॥ ११ ॥ ३५ ।। ५७ ।। [ नियमफलविवरणम् | (वृ) समूलामूल-त्युपदेशः --- कचिद्दर्शनात् । यानि शुल्वानि न समस्यन्ते इत्यसमस्ते शुल्बशब्ददर्शनात् || [ अनियमपक्षः | अनियमोवैक द्विधानादिति सम्राडासन्धा भिरिति नियमादन्यत्रानियम || । | अमन्त्रक समाक च शुल्वकरण मतभेदन | पूर्ववत् उद - ग्रस्येति - मत्रेणा दगप्रनिधान' करणम् । पूर्ववदुदगमं वितत्येति सूत्रान्वय अतम्तूष्णीं शुल्बकरणम् । के चिच्छुल्बकरणमपि मन्त्रेणेत्याहु । शुल्करणात्प्रांगव पूर्ववदिति प्रयोगात् । इतरथा शुल् कृत्वा पूर्ववद्वितत्येति भविष्य तीति । 1 षेध - अ. गग्रस्य-अ →) " एकसरा गवतव्येति मन्त्रण- 2 वाकचालधानात् एकसगाभ 'परिधिसमिधामभिधायकोऽय शब्द रु ० डामन्यामेक- निधान न करणम्-घ.