पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ६, सू १] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [एतन्मन्त्रोहव्यवस्थादि] 1 (भा) काम्यनैमित्तिकानां नित्यविकारत्वात् यत्कृष्णो रूपमित्यस्य प्रकृ- तावप्यूह ' इति न्याय | 2 अनूह आपस्तम्बस्य | बहुया ज्या ' दीनामध्य प्रधान विकारत्वात् । निवृत्तिस्तु प्रथमस्येध्ममन्त्रम्य ' ; व्रीहमन्त्रमय यवेष्विव | तूष्णी कस मृन्मय चेति दर्शनात् काम्येष्वपि ॥ 5 - 6 [ऊहसत्वासये तत्र न्यायश्च ] (वृ) काम्यनैमि-- न्यायः – एकविशतिमनुयात्प्रतिष्ठाकामस्य - यो बहुयाज्यपरिमितमनुब्रूयादित्यादिगुणकाम्यनैमित्तिकाना नैमित्तिक- तुल्यत्वादसमानविधान स्पादिति न्यायेन नित्यविकारत्वायत्कृष्णो रूप्यामित्यत्र दर्शपूर्णमासयोरप्यूह ' एकाव शतिधेत्यम्येति न्याय- समवेताभिधानार्थः । सप्तदशानुब्रूयाद्वैश्यस्येत्यादौ गुणकाम्यनैमित्तिक- रूपत्वाभावात्प्रकृतावूहनिषेधान्निवृत्तिरेव || अनूह आपस्तम्बस्य - प्रकृतौ ॥ बहुयाज्यादीनामपि – काम्याना च ॥ अप्रधानविकारत्वादिति - गुणमात्रविकारत्वात् - गुणमात्रविकारत्वात् प्रधाना- -प्रधान- 75 विकारादनूह । प्रधानविकारादिति केचित्पठन्ति । अस्थार्थ विकारादूहो भवति न गुणमात्रविकारादिति || निवृत्तिस्तु –यवेष्विव - काष्ठविवृद्धौ । काम्यष्वपि सम – वेताभिधानात् । ब्राहिमन्त्रस्य -- तस्मिन् सीदेत्यस्य । यवेष्विव गुणविष्ट || 49 2 अनूह उपदेश आप ग 4 विकारात्- क [ दृष्टान्तसगमनम् ] तूष्णीं - दर्शनात् काम्येष्वपि – काम्यविधौ दृष्टान्त.। इडा- न्तपक्षे द्वयोर्मन्त्रयोर्निवृत्ति अनूयाजसमिधोऽभावात् ॥ 1 न प्रकृ-मु रा घ ख. ग 6 8 रप्यनूह - मु रा 6 घ्यमन्त्रस्य 7 प्रधान विकारत्वादिति-मु रा SROUTHA VOL. I. -- 3 दीना कामाना च | तूष्णीं कस-अ