पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

50 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने द्वितीय पटल [खं ६ सृ (भा) अनूहो वा प्रथमायाम्सर्वत्राख्यानाभिधानात् अभिर्देवेभ्यो निला - 1 यत कृष्णो रूप कृत्वा स वनस्पतीन् प्राविशदिति । त्रीन् परिर्धान्ि इति 2 द्वितीया ऋक् यथार्थमूह्यते विकृतौ ॥ अनुहपक्षाशयः । (वृ) अनुहोवा प्रथमायाः- भिधानादिति - विकृतिष्वपि काष्ठ- ह्रासविवृद्धावनूह । तथाहि - अग्निर्देवेभ्यो-प्राविशदिति- इतिहासरूप- कथाप्राप्तस्य यत्कृष्णे रूपमित्यस्यानुवादात् । ततस्त्वामकविशतिधा संभरामि सुसभृता इत्यमेरेव प्रकृतिस्थैकवि-शतिकाष्ठावस्थित 'स्यानु- वादान्न सङ्ख्याविशिष्टकाष्ठाभिधानपरत्वमित्यनः ॥ पुनरुतात्पर्यम् ननु पूर्वमेवायमर्थ उक्तः प्रथमस्येध्ममन्त्रम्यानहो न च निवृत्ति काष्ठविवृद्धावाख्यानवादात्' इति ? सत्यमुक्तम् अयमर्थो भाप्यकार- स्याभिप्रेतः ; – काम्यनैमित्तिकाना नित्य विकारत्वात्प्रकृतावूह ' इति । न्यायपक्षेऽपि प्रकृतौ समवेताभिघायित्वाभावात्प्रथममन्त्रस्यानूह इति । तस्मात्प्रकृतौ समवेताभिधायिनामेव विकृतावूहो नासमवेताभिधायिनाम् । विकृतावूहपक्षन्तु समवेतसङ्ख्या विशिष्ट काष्ठद्वारेण" । एवमेवामेरेकविंश- तिघासभरणोपपत्ति नाम: म्वरूपणकवि शतिघात्वमिति दृष्टार्थसभवे नादृष्टार्थता न्याय्येति ॥ ऊहस्थलम् | त्रीन्परिधी — विकृतौ - पितृयज्ञादौ ॥ - 2 द्वितीयो यथार्थमयत - क्र. ग विकारत्वान कृतागृह - मु. रा. पक्षमयुक्त मन्यत - रु. ख ग पुस्तकयास्तु लेखक्षांभघ पुस्तकतु- द्वारण ग्वामरिति दृश्यते उत्तरत्र नामेरित्यादि च लिखतम् अत 'एवमेव' इयवपाठस्स्यादित्यृह्यते 7 पत्तेः 1 तस्याभिधानात क पादाना -क स्यानुपादाना-मु ग. मृन्मयं कंस च इति न्यायप्रदर्शनादिम ८ " स्यो- 5 तूष्णी ७ वामे:-क.