पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने द्वितीय पटल [ख ६, सू ४ [इध्मग्रहणफलम् ] 2 (भा) पुनरिघ्मग्रहणात् ' इध्मब्रश्चनानि - छेदनानि । तेषा निधान पदार्थगणनायाभन्तर्भवतीति ३ ॥ २ ॥ 3 त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान् त्वया होता संतनात्वर्धमासानिति दर्भाणां वेदं करोति ॥३॥ [[वेदकरणनियम.] (भा) यज्ञसतानस्यार्थवादत्वात् विकृतावपि मन्त्रण वेदकरणम् । जात्य- कत्वाद्दर्शपूर्णमासम्थो वाऽर्धमाससतान उच्यते ॥ २ ॥ (सू) वत्सडुं पशुकामस्य 'मृतकार्यमन्नाद्यकामस्य त्रिवृच्छिरसं ब्रह्मवर्चसकामस्य || ४ ||३८||६० ॥ " | वेढाकृतिविकल्प] (भा) वत्सजु -- वत्सजानुतुल्य । मूतकार्य :- -मूतवत्कियते " । 52 विकृतायपि मन्त्रण वदकरणम | (वृ) यज्ञसं – वेदकरम् – वेदकरणमन्त्रे त्वया होता सतनोत्वर्ध- मासानिति निर्देशस्य विकृतिप्वर्धमाससतानाभावेऽपि यज्ञमेव तत्सत- नोत्योत्तरस्मादर्घमासादिति हातु सततम्तरणार्थवादप्राप्तम्याप्रकृतिस्थ- स्यानुवादात् विकृतावपि मन्त्रेण वेदकरणम् । जात्येकत्वा – उच्यते -- जात्येकत्वात्प्रकृतिविकृत्या वकजा- तित्वा॰ त्प्रकृतिस्थानुवादोपपत्तिर्विकृतावपि || | मूतपदार्थः । मृतवत्क्रियते – यत्र धान्य निधीयते । - 3 तीति- (रु). ० नि- "क्रियते यत्र धान्य निर्धा- 1 इद नश्यते - ञ पु यज्ञधान्यनीयते ? -ग. 4 ' इध्मदनप्रभवाइशकला (रु). मूत – धान्यावपनार्थ तृणपुअसंनिवेशनिशप त्यास्वे व कृतिष्वमीकामा आकृत्यन्तरानुपंदशात् (रु) यते क ग अ 7वेदक-क वेदजात्यं कृत्वा - ख. ग ४ प्रकृतितत्स्था -क..