पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६, सू ६ ] श्रीरामाग्निचिद्वृत्तिस हितधूर्तस्वामिभाष्यभूषिते 53 (भा) त्रिवृदेकशिरा त्रिवृच्छिरा । त्रीणि शिरांसीति केचित् । कामाभा- वेऽप्येता 1 एवाकृतयः । 2 'अकाम्यस्यान्यस्या विधानात् भारद्वाज- इति मताच्च । द्विप्रादेशो बैलिकेरिघ्म 4 । अन्यस्य त्वर्थ- लक्षणः ॥ ४ ॥ (सू) (भा) (सू) 5 शल्वात्प्रादेशे " रिवास्य वेदपरिवासनानि निदधाति ॥ ५ ॥ ३९ ॥ ६१ ॥ वेदपरिवासनानि -- 'सर्वाण्येव वेदाग्राणीति ॥ ५ ॥ अन्तर्वेदि शाखायाः पलाशान्यसर्वाणि प्र- शात्य मूलतश्शाखां परिवास्योपवेषं करोत्युप- वेषोऽसि यज्ञाय त्वां परिवेषमधारयन् | इन्द्राय हविः कृण्वन्तः शिवश्शग्मो भवासि नः ॥ ६॥ [ इध्मप्रमाणादौ मतभेदौ] (वृ) द्विप्रादेशो बैकेरिध्म इति – बैलिकेर्मतेन दीर्घत्वलक्षणं पूर्वमर्थलक्षण इति स्थूलत्वे | --- अन्यस्य त्वर्थलक्षण इति – दीर्घत्वमप्यर्थलक्षमन्येषां मतेन । [ वेदपरिवासन पदार्थः] वदपरि - ग्राणीति – मूलानां कार्यान्तराभावादनादरः । 1 अकृतय - क 3 स्याभिधानात् - ञ 6 सर्वाणि वेदाग्राणि - ञ 4 रिध्म -ञ 2 आकामस्यान्यस्या-ग अन्यस्त्वार्थ - 5 परिवाम्य – छित्वा (रु) 7 उपवेष – अङ्गारप्रेषणार्थं काष्ठमुपवेष इति समाख्यायते स | च सान्नाय्यार्थमुत्पन्न प्रभुत्वात्पुरोडाशस्याप्युपकरोति यस्तु न सनयति तस्यान्यत उत्पाद्य | चोद्यमाने कर्मणि द्रव्यमुत्पादयेत् यथा पौर्णमास्यामुपवेष इति भरद्वाज । मन्त्रे तु इन्द्राय हवि कृण्वन्त इति परकृतिवादेनोपदेष स्तूयते । तस्मादविकार (रु).