पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्ब श्रौतसूत्रे प्रथमप्रश्न द्वितीय पटल 'उपवेषकरणविधिः (भा) वेदिं 1 कृत्वा प्रशातनममावाम्याया पलाशानामल्पान्यवशेषयति परिवासन कुर्वन् पर्णवल्क पातयति । इन्द्राय हवि. कृण्वन्त इत्यनूह. 2 आख्यानवादात् ।। ६ ।। (सू) 54 (सू) [ख ६, सू ७ 3

  • तृतीयस्यै दिवो गायत्रिया सोम आभृतः

सोमपीथाय नयितुं चकलमन्तरमाददे इति परिवासनशकलमादाय प्रज्ञातं निदधाति ॥ ७ ॥ त्रिवृद्दर्भमयं पवित्रं कृत्वा वसूनां पवित्र- [परिवासनोपवेषकरणे न क्रियाद्वयम् ] (वृ) वेदिंकृत्वा - पातयति – परिवास्योपवेष करोतीति न क्रियाद्वय पौर्वापर्येण । एकेन परिवासनयत्नेनोपवेषेण सहैव पर्णवल्कपातनम् | 'शाखाया उपवेषात्पृथक्करण' परिवासनम् । न शकलार्थम् । अत. प्रमादादिना शकलानुत्पादे न पुनः परिवासनम् अनुनिष्पादितत्वात् । [विनियोग.] 4 6 उपवेषार्थो मन्त्र. उपवेषोऽसीति लिङ्गात् । अत पौर्णमास्यामपि मण तदुपादानम् || आख्यानवादतानिरूपणम् ] इन्द्राय — वादात्–उपवेषाभिधानपरत्वाद्देवतासबन्धहविःकर- णाभिधानपरत्वाभावादाख्यानवाद । अतो महेन्द्रयाजिनोऽपि न महे- न्द्रायेति । 1वेदकृत्वा - ञ 2 शातयति - ग. लिङ्गादादाने मन्त्र तूष्णी निधानम् | तेन शमीशकले निवर्तते (रु). 1 शाखायामुप-झ. 6 करणार्थ पारं-झ. B त्वाद- नेन-झ