पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख ६, सू ८ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) मसीति शाखायां शिथिलमवसजति मूले मूला- न्यग्रेऽग्राणि न ग्रन्थि करोति ॥ ८ ॥ ४२ ॥ ६४ ॥ [ पवित्रकरणमन्त्रव्यवस्था] 1 2 (भा) पवित्र - प्रादेशमात्रम् मन्त्रलिङ्गात् । अवसजति लिङ्गयति । त्रिवृत्पलाशे दर्भ " इति लिङ्गात् शर्माशाखाया ' लोप । अनिवृत्तिर्वा पवित्राभिधानात् ॥ ८ ॥ 55 [पवित्रप्रमाणमानम्] - (वृ) पवित्रं लिङ्गात् — त्रिवृत्पवित्र प्रादेशमात्रम् | त्रिवृत्पलाशे दर्भः इयान् प्रादेशसमित इति मन्त्रलिङ्गात् । नवगुणित त्रिवृत्स्तोत्रं इति निदर्शनात् । दर्भश्चैक' मन्त्रलिङ्गादेव । मूले मूलानीति-मुलोपलाक्ष- [ कल्पान्तरम् ] ताभ्यस्तदर्भभागा: 5 । तथा – अग्रेग्राणीति – अथवा त्रिगुणमेव त्रिवृत् ' त्रिगुणायां पशुरशनाया त्रिवृता यूप परिवयिति त्रिवृच्छब्दप्रयोगात् । दर्भ इत्येकवचन 7 सजात्यभिप्रायम् । 6 - [ मन्त्र प्रवृत्तिनिवृत्तिनियामकम् ] त्रिवृत्पलाशे – लोपः– 8 मत्रस्य । 'पवित्रपलाशयोरभिधानपक्षे शमीशाखायां निवृत्तिः । कथ 10 पवित्रे विशेषणभूताप्रधानपलाशाभि- घानानभिधानाभ्या प्रवृत्तिनिवृत्ती मन्त्रस्य उच्यते; ; पयसि चरु दधनि चरु इतिवदुभयप्राधान्यात् । तथा च दृश्यते, – इमौ पर्णं च दर्भ च देवाना हव्यशोधनौ इति ॥ [ शमीशाखायां मन्त्रानिवृत्तिपक्षः] अनिवृत्तिर्वा पवित्राभिधानादिति – पलाशे दर्भ इति पला- 1 लङ्गयति। (रामा-पा) लिङ्गयतीति-क 2 इति वैलिङ्गात् –ग झ ? 8 या वा लोप – ग लोपश्च-क 4 इति लिङ्गाद्दर्शनात् - झ. 5 भागात् झ गुणाया पशुरशनाया त्रिवृता-क 7 स्वजात्य - झ 8 ऋच - ख ग अ पवित्र - झ 10 पवित्रविशेषणी-झ 6 त्रि- -ड 9 इति