पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख६, सू_११ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) 1 नवे सांनाय्यकुम्भ्यौ ' यावच्छर्करगोमयेना- नुलिप्ते भवतः ॥ ११ ॥ ४५ ॥ ६७ ।। इति षष्ठी खण्डिका ॥ द्वितीय पटल ॥ 57 [नवत्वादिव्यवस्था] 2 (भा) नवत्व कुम्भ्यो 2 प्रथमप्रयोगे । गोमयालेपन तु सर्वत्र । – यावच्छर्करया बुघ्नमालिप्त कुलालेन ॥ ११ ॥ इति धूर्तस्वामिभाष्ये प्रथमप्रश्ने द्वितीय पटल ॥ 3 यावच्छर्कर 5 चत्वार ऋत्विज इति परेद्युर्विधानात् । अमावास्यायां च आग्नीध 4 एव तु पक्षे ' पूर्व सभवति । ऋत्विजो वा बहव कुर्वन्तीति । यद्यपि श्वोविधानवरणमविशेषेण अवृता. कर्म कुर्वन्तीति दर्शनात् । अस्मिन् पक्षे ब्रह्मा आमीघ्रश्च । ऋग्वेदेन होता करोतीति नियमादितरयोरनियमाच्च || [अलङ्कार्यम्] 7 अलङ्करणमायतनानाम् । यजमान पत्नी च कुरुत नात्मनोः, कुर्वाते इत्यात्मनेपददर्शनात् । केचिद्दम्पत्योरेवात्मनोरलङ्करणमिच्छन्ति, तन्न, आदघीयतामिति दर्शनात्, अग्निसमवेतत्वेऽप्याधानस्य || [नवत्वादौ विशेष:] नवत्वं कुम्भ्योः प्रथमप्रयोगे इति-आधानप्रभृति पात्राणां प्रथमप्रयोगदर्शनार्थत्वात् । तथाचाग्निहोत्रस्थाल्या दीनाम मिहोत्रारम्भम युक्ताना भेदनादौ प्रायश्चित्तदर्शनात् ॥ [सार्वत्रिकताहेतुः] गोमया – र्वत्र – तेषा प्रतितन्त्र सस्कार इति । इति श्रीकौशिकरामाग्निचित्कृताया धूर्तस्वामिभाष्य वृत्तौ प्रथमप्रश्ने द्वितीय पटल ॥ 2 रुद्र 1 यावच्छर्कर यावानंश उपरिष्टात् शर्कराभिरक्षित कुलालेन (रु) 3 यावच्छक्य यावत्कुम्भ्याबुध्ध्रमा- ञ 4 एवेति तु - दत्तस्त्विदमनूद्य विरराम मु. रा. 6 पूर्व पक्षे–ग पूर्वे पक्षे मुरा पूर्व पक्षे क 6 मपि विशेषण - झ 7 आवृता कर्म-झ. 8 दर्शनम्-झ.