पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

58 (सू.) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्न तृतीय पटल [ख ७, स १ अमावास्यायां यदहश्चन्द्रमसं न पश्यन्ति त- दहः पिण्डपितृयज्ञं कुर्वते ऽपराद्धे ।। १ ।। १ ।। ६८ ॥ [पिण्डपितृयज्ञकालौ] (भा) यदहश्चन्द्रमस न पश्यन्तीति वचनात् ' दृष्टचन्द्राया प्रतिपद्यप- राह्णे | तम्मान्मासि पितृभ्य क्रियते इति लिङ्गात् ॥ १ ॥ [पिण्डपितृयज्ञकाले विशेष.] (वॄ) - यदहश्चन्द्र -- द्यपराठे इति– चतुर्दशी मिश्रणेन पूर्वेयु. । पुरस्ताच्चन्द्रदर्शने सति उत्तरेछु पूर्वाह्णे पर्वसन्धौ तदपराह्न एव प्रयोग | यदहश्चन्द्रमस न पश्यन्तीतिवचनात् पर्वसन्धावव' अत्यन्तचन्द्रादश"- नात् । तद्युक्ताहोरात्रापराह्न एव || - 7 तस्मान्मासि – लिङ्गादिति – "तल्लिङ्गानुरोधेन सूत्र वर्णनीय मित्यर्थ । मासे पूर्णे पितृभ्य क्रियते इति ब्राह्मणस्यार्थ | परिपूर्णो मासोऽमावास्यान्तिमक्षणे । तस्माचद्योगिनोऽहोरात्रस्यापराह्न एव पिण्ड- पितृयज्ञः । अतश्चतुदशीमिश्रणेऽपि क्षये तदहोरात्रे पर्वसन्धो तस्याप- रास क्रियते पिण्डपितृयज्ञ. | चतुर्दश्यभावेऽपि वृद्धौ श्वसन्धौ तस्याप- राहू एव | ! पिण्डपितृयशस्य एतन्मध्ये कथनहेतुः, स्वतन्त्रस्यापि पिण्डपितृयज्ञस्य दर्शपूर्णमासप्रयोगमध्ये कथन- मौपवसथ्येऽहनि सन्धौ बद्धक्रमेषु दर्शपूर्णमासपदार्थेषु स्थाननियमा- र्थम् । अत प्रमादादिना कुम्भ्यालेपनान्ते कमण्यकृते अन्तरित - प्रायश्चित्त भवति ॥ 1 अपरादे इत्येतदुत्तरसूत्रादि रुद्रदत्समते सप्तमो भाग. ( रू). वचनादृष्ट-मु रा 5 चन्द्रदर्शना-मु रा. 6 एतल्लि झ. ण्यकृतेपरस्मिंश्च कर्मणिकृतेऽन्तरित झ. 2 अपराह्नः--- नवधा कृतस्याक 4 वेवाद्यन्तचन्द्रदर्शनायुक्ता-झ 7 पितृभ्यः पूर्वेधु-मु रा. 8 न्ते कर्म-