पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

] श्रीरामाग्निचि द्वृत्तिसहित धूर्तस्वाभिभाष्यभूषिते अधिवृक्ष सूर्ये वा पिण्डपितृयज्ञेन चरन्ति * ॥२॥ [पिण्डपितृयज्ञशब्दार्थ: क्रमादिच] अधिवृक्षसूर्य' इति वृक्षाणामुपर्येवोष्मा' न पृथिव्याम् । पिण्डैस्साध्य पितृयज्ञ पिण्डपितृयज्ञ । पिण्डपितृयज्ञेन यक्ष्य इत्युक्त्वा विद्युदसि । आरम्भात्प्रभृति प्राचीनावीती अन्यत्र वचनात् ॥ अपां मेध्यं यज्ञियमिति समूलं सकृदाच्छिन्नं बहिराहरति * सकृदाच्छिन्नानि 'तृणान्युपमूल- दिनानि ॥ ३ ॥ ३ ॥ ७० ॥ 4 (सू) ख. ७, सू (सू) (भा) [ निर्वचनभाव. फले मतभेदश्च] अधिवृक्षस् – पितृयज्ञ इति -- तिस्र आहुतीर्जुहोति त्रिर्नि- दंघाति षट् सपद्यन्ते इति पिण्डप्रदानस्यापि होमतुल्यत्वनिर्देशेन तस्यापि प्रधानत्वात् पिण्डैस्साध्य इति निर्वचनम् । स्वर्गार्थ पिण्ड- पितृयज्ञ इति " मीमांसका ॥ - सूत्रकारमतिस्तु, – पितृभ्य एव तद्यज्ञ निष्क्रीय यजमान प्रतनुते इत्यमावास्यानिष्क्रयणार्थत्वान्नित्य इति । अत एव पिण्डपितृ- यज्ञेन यक्ष्ये इत्युक्त्वा विद्युदसीति भाष्यकारेणोक्तम् । न फलनिर्देश कृत । 'मीमासकपक्षे तु पिण्डपितृयज्ञानारम्भे न दोष । आरब्धस्य ू विच्छद एव प्रायश्चित्तम् ॥ आरम्भात्प्र – वचनात् इति- - भावे प्राचीनावीती ॥ 59 [प्राचानावीत प्रवृत्तिचिह्नम् ] वचनात् इति -- ' अध्वर्युरुपवीती इति वचना- होमत्वात् । (रु) 1 सूर्येयत्र वृ ञ इत्येके इति रुद्रदत्त 7(६-२-१३-१५ जै 4 आरम्भप्रभृति- -क 2 र्येवैष–ञ. उन च विद्युदसत्यपामुपस्पर्शन दर्वि- 5 दर्भादन्यान्यपि याज्ञियानि तृणानि 6 ‘फलवच्चेद क्रल्प्येत स्वर्गेण ' (शाब- भा.) (जै सू. ४-४-१९) 8 उपवीतवचनादन्यत्र - घ सू )