पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्ब श्रौतसूत्रे प्रथमप्रश्ने तृतीय पटल [पिण्डपितृयशोऽनाहिताग्नेरपि] (भा) अनाहितामेरप्यध्वर्यु ग्रहणात् । परापाव – परापूय परापूय | – अविविच्याविविच्य ॥ ५ ॥ अविवेक - 62 (सू) [खं १, सृ. ६. “ सकृत्फलीकरोति दक्षिणाय ' जीवतण्डुल श्रपयति । अपहता असुरा रक्षासि पिशाचा वेदिषद इत्यन्तरा गार्हपत्यान्चाहार्यपचनौ दक्षिण- पूर्वेण वाऽन्वाहार्यपचनं दक्षिणाप्राची मेकरफ्यां पराचीं वेदि मुद्धत्य शुन्धन्तां पितर इत्यद्भिर- "वोक्ष्य आयन्तु पितरो मनोजवसः इत्यभिमन्त्र्य सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन् मीदन्तु मे पितरस्सोम्याः पितामहाः प्रपितामहाश्वानुगैस्मह इति सकृदा- च्छिन्नेन बर्हिषा वेदि तृणाति ॥ ६ ॥६॥७३॥ t Y इति सप्तमी खण्ड का || ( वृ) पत्न्यवहन्तीति कोणदेशमुखता पत्न्या अपि न क्रियामात्रस्य || [अध्वर्युग्रहणभावोपपादनम्] - अनाहिताने – दिति – यजमानोऽत ऊर्ध्वमित्युत्तरत्र निय मात् पूर्वत्राध्वर्युकर्तृत्वस्य प्राप्तत्वादनाहिता मयर्थमध्वर्युग्रहणम् । यज- मानशब्दस्याहितामौ प्रसिद्धत्वादनाहितामे पिण्डपितृयज्ञे स्वयं कर्तृत्व- प्राप्तावध्वर्युविधिः || 1 ' फलीकरणम् – कणापाकणार्थस्तण्डुलावघात.. (रु) [----यथा तण्डुला ईषजीवन्त (रु) 4 एकस्फ्या--- एकस्फ्यकृतालेखा (रु) " मुद्धृत्य - क "अवाचीन न करेणोक्षणमवोक्षणम् (रु). युरध्वर्यु- ग 'तण्डुलमिव क जवितण्डुलम्--