पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ७, सू ८ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [वेदिकशिष्वादिव्यवस्था] (भा) 1 जीवत्पितुरपि वेदिरपिण्डार्थत्वात् । न 2 कशिप्वादीनामा- सादनम् पिण्डार्थत्वाविहिता' ' ॥ ६ ॥ (सू) (भा) (सू) उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थाली- पाकमभिघार्य एकस्फ्यायां मेक्षणमासाद्य स्थाली- पाकमासादयति * दक्षिणतः 'कशिपू' पबर्हण - माञ्जनमभ्यञ्जनमुदकुम्भमित्येकैकश आसादय- ति ॥ ७ ॥ ७ ॥ ७४ ॥ 3 उदकार्थ कुम्भ – उदकुम्भ · ॥ ७ ॥ 5 - 63 अध्वर्युरुपवीती दक्षिण जान्वाच्य॰ मेक्षण' उपस्तीर्य तेनावदायाभिघार्य सोमाय पितृपीताय स्वधा नम इति दक्षिणायौ जुहोति || ८ || ८ ||७५ ॥ [ अध्वर्यु ग्रहणफलम् ] अध्वर्युरध्वरस्य नेता कथ स्यादिति पुनरध्वर्युग्रहणम् । [वेदिफलम्] (भा) - (बृ) जीवत्पितु –ण्डार्थत्वात् – हविरासादनार्थत्वात् । [व्यवस्थाहेतुः] न कशिप्वादीनामासादनम् - तेषां स्वातन्त्र्येण पदार्थ तया न विधानम् । पिण्डभोक्तृपित्रर्थत्वात् । यथाभागमेवैनान् प्रीणातीति निर्देशात् । ' जीवत्पितुस्तु पिण्डाभावात्कारीप्वादीनि न भवन्ति ॥ 8 - अध्वर्युर — ग्रहणमिति – अध्वर्युरुपबीती दक्षिण जान्बाच्येति 3 कशिपु - 1 जीवीपतुर ज 2 न कशिप्वादीनि विहितानि -ग शयनम् (रु) 4 उपबर्हण - उपधानम् (रु) 5 न तु प्रणीतावत्- क ख ग घ ● आच्य सङ्कोच्य - रु 7 णमुप-क 8 जीवपितुस्तु झ