पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रांतसूत्रे प्रथमप्रश्ने तृतीय पटल [नमस्कारोपयोग.] (भा) नमस्कार प्रदानार्थ नमस्कारो हि पितृणामिति / लगात् ॥ ८ ॥ (सू) 64 1 स्व ७, सृ. ९ यमायाङ्गिरस्वत पितृमते स्वधा नम इति द्वितीयाम् । अग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम् ' । ये मेक्षण तण्डुलास्तान् हुत्वा तूष्णीं मेक्षणमादधाति ।। ९ ।। ९ ।। ७६ ।। [उपस्तर णादौ विशेषः] यमायाऽप्युपस्तरणाभिधारणे । ' उमयशेषात् कव्यवाहनस्य | (भा) (वृ) अध्वर्युग्रहण दर्शाश्रध्वयुरेवात्रापि यथा म्यादिति। 3 दवभूतर्विक्प- क्षेऽपि दर्शाइहि प्रयोगडाप || 'नम.पदफ ठान्तरम् ] - नमस्कारः र्थ इति – अत म्वाहाकारों निवर्तन नमस्कारो हि पितृणामिति लिङ्गात् ॥ 'यमायापस्तरण तु यमायाप्यु - रणे - द्वितीयामिति निर्देशात् । यथा गोर्द्वि- तीयेनार्थ इत्युक्ते नाजो बध्यत गोरेव बध्यते तथाऽत्रापि || | उपन्तरणादि क्वचिन्न कव्यवाहनस्य न ते भवन शेषप्रतिपत्तित्वात् || तिस्य भाष्यमिद्धता उभयशेषात्कव्यवाहनस्येति – ये मेक्षण तण्डुला इत्युभय- शेष मेक्षणे निधाय कव्यवाहनहोम | उपस्तरणाभिघारणवर्जम् । शेष- प्रतिपत्तित्वाच्छेषाभांव निवृत्तिरपि ॥ 3 " देवहृत क 1 प्रदर्शनार्थ- क अ. 2 उभयविशेषात्-ग चादनत्वात्, लिङ्गात् बोधायनमताच स्वाहान्तमन्त्रहम इति वदम 4 जुहोति