पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख ७, सू ११ ] (भा) मेक्षणाधान वाग्यतन | (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्त्रामि भाष्यभूषिते [ मेक्षण विशेष: ] न यमाय जुहोतीत्येके ।। १० ।।१०।।७७॥ अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्या- चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्ठाल्लोका- त्प्रणुदात्वस्मात् । ये देवाः पितरो ये च मानुषा ये गर्ने मञ्जुरुत ये परास्ताः । य उद्धता उत ये निखातास्ते सम्यञ्च इह मादयन्ताम् | ये रूपाणि प्रतिमुञ्चमाना असुरास्सन्तः स्वधया चरन्ति परापुरो निपुरो ये भरन्त्यग्निष्ठाल्लोका- त्प्रणुदात्वस्मात् । ये ज्ञातीनां प्रतिरूपाः पितॄन् माययाऽसुराः प्रविष्टाः परापुरो निपुरो ये भर- त्य तानस्मात्प्रणुदस्व लोकादिति दक्षिणाने- रेकोलमुकं धूपायद्धरति ॥ ११ ॥ ११ ॥ ७८ ॥ [पिण्डपितृयजीवपितृककृत्यावधिः] (भा) 'एकोल्मुक – अससृष्टमन्यै | एतदन्त जीवपितु ॥ ११ ॥ [विशेषोपपादनम् ] 2 65 (वृ) मेक्षणाधानं वाग्यतेनैवेति - मन्त्रानुपदेशादेव मन्त्रनिवृत्तौ तूष्णीं ग्रहण लौकिकवानिवृत्त्यर्थम् ।। [एकशब्दफलम् ] एकोल्मुकं असंसृष्टमन्यैः-एकवचनादेकत्व सिद्धावेकशब्दग्रह- णात् । यावत्कर्मसमाप्ति धारणम् ' अवाढव्यानि सुरभीणि कृत्वा' इति लिङ्गात् । पिण्डदानात्पूर्व नाशे मन्त्रेण पुनर्हरण सर्वप्रायश्चित्त चाहव- 1 वाग्यतेनैव-ग ञ 2 वूागत् - धूमागमानम् रु 4 श्चित्तत्वम्-झ. 8 इद - ग पुस्तके न दृश्यते SROUTHA VOL I. 5