पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66 (सू) (सू) आपस्तम्बश्रोतसूत्रे प्रथमप्र ने तृतीय पटल दक्षिणपूर्व मवान्तरदेशं सकृत् स्फ्येनोल्लिरूय उदीरतामवर इत्यद्भिरवोक्ष्य उल्लिखितान्त निद- धाति ।। १२ ।। १२ ।। ७९ ।।

यजमानोडत ऊर्ध्वं प्राचीनावीती कमाणि करोति * । मार्जयन्तां मम पितरो मार्जयन्तां मम पितामहा मार्जयन्तां मम प्रपितामहा इत्येक- स्फ्यायां त्रीनुदकाञ्चली ' निवपति । प्रसव्यं वा त्रिः 'परिपिञ्चति त्रीनुद प्रात्रान् वाजम नेयिनस्समामनन्ति * ॥ १३ ॥ १३ ॥ ८० ॥ + उजष्टमीसण्डिक ॥ (सू) सदाच्छिन्ने सव्यं जान्याच्यावाचीनपाणिः बर्हिपि दक्षिणापवर्गान् पिण्डान् ददात्येतत्ते त-

  1. ताऽसौ ये च त्वामन्नित्यतः प्रतिमन्त्रम् |
  • तूष्णचतुर्थम् । स कृताकृतः । प्रपिताम

हप्रभृतीचा ॥ १ ॥ १४ ।। ८१ ।। जीवपितृकेनिषेध पक्षान्तर च नीये | एतन्न जीवपितु । अथवोल्नुकधारणान्त एव होम | अस्मिन् पक्षे अवाड्ढव्यानीति होमसमबेनाभिधानम् । "अत्र न पुनर्हरणम् । अम्माकंतु 'ये ज्ञातीना + लोकात्' इति मन्त्रलिङ्गात् ज्ञातिभ्यः पिण्डान् अाएर वरनादन पूर्व उपवीत्व 3 परित 1 अवान्तरदेश को गादक-स भवति (रु). सिञ्चत्य कस्याम् (रु) 5 अञ्जालस्थाने पात्रमंत्र भवति, (रु) [ख ९, सू. १ नियति ॠ ग निनयान वद्यामागवान } - म अदमा

  • तात्पण्ड-

स्थाने विवादिनामानि संयुया गृह्णति (रु) बिकवक (रु) लक्षण । ते च मन्त्रक्रमप्रातिलोम्यन दक्षिणापवर्ग एव । पिण्डशपत्वादअलयोऽपि तत्प्रभृतयः (रु) " अतो न पुन-झ