पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ९, सू ६ ] श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते (सू) (भा) (सू) (भा) (सू) 'यन्मे माता प्रममाद यच्चचाराननुव्रतम् | तन्मे रेत: पिता वृङ्कामाभुरन्योपपद्यताम् । पितृभ्य स्स्वधा विभ्यस्स्वधा नमः | पितामहेभ्यस्स्वधा विभ्यस्स्वधा नमः प्रपितामहेभ्यस्स्वधा विभ्य- स्स्वधा नमः इत्युपस्थायात्र पितरो यथाभागं मन्दध्वमित्युक्त्वा परावर्तते ॥ ४॥ १७ ॥८४ ॥ [ऊहनिषेधतद्धेतू] पिता वृतामिति अनूह सर्वपितॄणामभिधानात् ॥ ४ ॥ ओष्मणो व्यावृत उपास्ते * ॥ अमामदन्त पितरस्सोम्या इति व्यावृत ऊष्म- ण्यभिपर्यावर्ततेऽव्यावृ त्ते वा ॥ ५ ॥ १८ ॥८५ ॥ गतार्थ ॥ ५ ॥ यस्स्थायां शेषस्तमवजिघ्रति । ये समानाः समनसः पितरो यमराज्ये । तेषां लोकस्स्वधा नमो यज्ञो देवेषु कल्पताम् । वीरं धत्त पितर 69 [पितेति एकवचनोपपत्ति ] (वृ) पिता वृका मभिधानादिति- पितृभ्यम्स्वधाविभ्य इति बहु- 1 प्रथमस्त्रोपस्थानमन्त्रस्यावृत्ति दर्शनात् लिङ्गविगंधाच्च । न च पितृशब्देन | पितामहप्रपितामह योर्मासिश्राद्धे तथा त्रयाणामभिघाना न्नाह इति वाच्यम्, एकवचनात् मातृशब्दसम भिव्याहाराञ्च | तम्मादूह पितुरेवोनस्थान प्रथमेन (रु) उद्गच्छत ऊष्मण न तु 5 व्यावृत्त्यव्यावृत्यो- 2 मित्यत्रोह 2 - ग 3 व्यावृत् व्यावृत्ति - साच अन्तरस्यापि (रु) 4 अमावा इत्येतन्न दृश्यते क रन्यतोऽवगम । पराङ्मुखत्वादात्मन (रु) 6 अत्र - मु रा पुस्तके यदि विरमेदित्यन्तस्य, सूत्रस्य ' प्रसङ्ग त्पूर्व व्याख्यातम्' इति वृत्तिर्दृश्यते । नान्यत्रक्कापि पुस्तके,