पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

70 आपस्तम्बश्रौतसूत्रे प्रामप्रश्न तृतीय पटल (सू) इति *।" आमयाविना प्राश्योऽन्नाद्यकामेन प्राश्यो योsलमन्नाद्याय सन्नाद्ययात्तेन वा प्राश्यात् ॥ ६ ॥ | अलम्भावविवरणम 1 3 (भा) योऽलमन्नाद्यायेति नैमित्तिकम् । यस्य नामित ^ भोजनशक्तिः । सत्य " न्ने भोजनकामां वा ॥ ६ ॥ (सू) पूर्ववदेकरफ्यायां (भा) (सू) त्रीनुदकाञ्जलीनुपनिनीय

अञ्जनाभ्यञ्जन वामश्च त्रिरनु पिण्डं ददाति * । आक्ष्य ततामावच पितामहासावङ्क्ष्व प्रपितामहासावित्याञ्जनम् । एवमभ्यञ्जनमभ्य- इक्ष्वेति मन्त्रं संनसति ॥ ७ ॥ स्पष्टार्थ ॥ ७ ॥ २० ॥ ८७ ॥ } 1 [ सं ९, सृ ८ "यदि "बन्धु न विद्यादाञ्जतां मम पितर आञ्जतां मम पितामहा आजता मम प्रपितामहा (वृ) बचनात्सर्वपितृणामुपस्थानपरत्वान्मन्चम्य सर्वपितॄणा पिता वृङ्क्ता- मित्यभिधानम् । जात्यभिप्रायेण चकवचनम् || | प्राशननियमे तात्पर्यम् | योsलमन्ना काम वा इति -- यदि भोक्तु न शक्नुयात् । 11 नैमित्तिकत्वाद "वश्य "शेष प्राश्यम् । द्वितीयालोपश्छान्दस. || 1 आमयाविनाय नमानन प्र.श्योनावंत्रेय यस्य नास्तिनांमत्तिक स यपाठ स्त्वयमंत्र त्वमेव 2-झ. "सत्यभेड भाजन - क वियत (रु) 7 (रु) प्राश्य क रुद्रदत्ती- मोनिशक्ति यत्रोभोजन- पण्डचिस्त्रिातत्यर्थ । अन्यथा पिण्डेषु विपिनु पूर्ववत् (रु). मनकृन्मन्त्र | 8 यदि नामानि (रु) " बन्न - क. 10 यणरुव -घ. मु. रा. 14वश्यमशेषं झ. 13 शेष प्राश्य - क. द्रवश्यमशेष प्राश्य - झ. 11 स नैमित्ति - प्राश्यात्-