पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १०, सू १ ] श्रीरामाग्निचिद्वृत्ति सहित धूर्तस्वामिभाष्यभूषिते (सू) इत्याञ्जनम् । एवमभ्यञ्जनमभ्यज्जतामिति मन्त्र ५ संमति ॥ ८ ॥ २२ ॥ ८८ ।। [बन्धुपदार्थ.] (भा) बन्धु न विद्यादिति नामानि बान्धवानाम् ॥ ८ ॥ इति नवमीखण्डिका ॥ (सू) 2 एतानि वः पितरो वासांस्यतो नोऽन्यत्पितरो मा योष्टेति वाससो दशां छित्वा निदधात्यूर्णा :- स्तुका वा पूर्वे वयसि 1 उत्तर आयुषि स्वं लोम ॥ १ ॥ २३ ॥ ८९ ॥ 5 (भा) एतानि व पितर ' इति सर्वत्र उहेनैवोपदेश ॥ १ ॥ 71 [वन्धुपदार्थविवृति ] (वृ) बन्धु न्धवानाम् – न 'विद्यादिति शेष । बन्धन बन्धु' 8 नाम्ना हि पितर पिण्डै सबध्यन्ते । नानामगृहीत गच्छतीति दर्श- नात् । पित्रादीनां नामैब बन्धुशब्देनोच्यत इत्यर्थ | नात्र बन्धुशब्दो बान्धववाची विलिङ्गत्वात् || एतानिवः- र्वत्रेति-बहुवचनान्तस्यैव पाठात् प्रतिपिण्ड बासो- निधानस्य कर्तव्यत्वात् अनूह | ऊहे आषपाठस्य क्वचिदप्यनुपयोगात् || । 1 यथा लिजग समन्त्रोभवति (रु). 2 अनूह्योमन्त्र पितर इति सर्वत्र पित्रभिवानात् । आवर्त्यस्त्वा भुत्वाकर्मण बोधायनस्तूहमाह (रु), 8 ऊर्जास्तुक - अलोम्ना कलाप (रु) ' उत्तरमायु – पञ्चाशतऊर्ध्व (रु ) – उत्तरमायु -षट्षष्टेश्चवर्षेभोऽष्ट'+योमामेभ्यश्चऊर्ध्व (बो ) 6 सर्वत्रेवो क ऊहेनो दश - झ ऊह उपदेश - ञ 5 इति सन इति - ग. 7 विद्यादिति । झ. - 8 नामतापितर ? - झ