पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

72 (सू) (भा) (सू) (भा) (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने तृतीय पटल [खं १०, सृ. ४. [विषयव्यवस्था] वीतोष्मसु पिण्डेषु नमो वः पितरो रसायति 1 नमस्कारान् 'जपति । गृहान्नः पितरो दत्त सदो व पितरो 'देष्मति पितॄनुपतिष्ठते ॥ २ ॥ २४ ॥९० ।। स्पष्टम् ॥ २ ॥ ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् । स्वास्थ तर्पयत इत्युदकं नियति ||३|| [नियनकर्म उदकुम्भस्थम्य निनयनम् || ३ || मनोऽन्याहुवामह इति मनस्वतभिरूपतिष्ठते उत्तिष्ठत पितरः प्रत शूरा यमस्य पन्थामनु- वेता' पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं निर्देशापनिरूप्रकार. तत्तत्कालश्च -- ( वृ) उहेनैवोपदेश इति - समुदायाभिप्रायोऽय पाठ इति सर्वत्र पिता वृकां पितृभ्यम्स्वधा विभ्यम्वधा इत्यत्रापि बहुवचनं चोपपद्यते । पितर पितामहा इनि लिङ्गात् । तम्मादार्पपाठोपयोग | पिता वृतां पितामहो वृद्धां पितृभ्यम्म्वधा पितामहेभ्यम्म्बधा प्रपितामहेभ्यम्स्वधा पितरो वासांसि पितामहा वासासीति उत्तरमायु पञ्चाशत उर्ध्वमिति " वक्ष्यति ॥ To | निनयनप्रकार : उदकुम्भ – यनम् - जलस्य । ऊर्ज वहन्तीरिति प्रसव्यम् || ' निनयत्येक- 1 नमस्कुर्वन जति (रु) 'दत्तसदोव पितरो-क ॐ वक्ष्यते-घ. 4 स्फ्यायाम् (रु). मनुके पुराणम-ग