पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.#.4।

कालान्तस्भाविफलद्वारतयोपादीयेन । अतो वास्तवप्राधान्यदालि- न्यपि देवता फरुकामप्रवतेक रान्द॑प्राघान्यक्रियागुणीशभ्रूता न प्रधान्येन प्रयोजिकेति । अतिधेस्तर्हि कथं प्रयोजकत्वम्‌ ? इत्थमि- त्याह ,--अतिथौ तत्पधानत्वमभावः कर्मणि स्यात्‌ (९-१-१९) आतिथ्य प्रत्यतिथे. भरधानत्वं पाप्तम्‌ । अन्यथा हि तदथै कर्मणि भ्योजकाभावात्तदभावस्स्यात्‌ । तत्सपर्याविधिरेव प्रयोजक इति चेत्‌ , तच प्रत्याह ;--तस्य प्रति विधानत्वात्‌ (९-?-१२)।

अतिशथ्यकर्मणो हि अतिथ्यागमनपरतिविधानयेच चोदना । क्रियाश्रच्त्त पुरुषसमाहता त॒ देवता । सन्निधत्ते तदिष्टं न ततस्तत्पयुक्तता। अतिथिस्तु खय पाक्ष; स्वाभीष्टं च प्रयोजयेत्‌ । तदिष्टायचविघानेन तत्सपर्याथचोदना ॥

अत. प्राप्ताप्ताप्तविवेकादतिथिश्राधान्योक्तिरिति । यथा चातिथे्चि- ग्रहादिमच्े तदुपचरणायछ्ठानस्य न कदाचित्‌ क्षतिः परस्युत स्वरूषप- खाभ पव , पवं देवतायास्तद्धत्वेऽपि , न चा तत्प्रतिष्षेपसाफस्यं पदयाम., । गुणीभावस्ाधनेऽपि किं फरुमिति चेत्‌, अनिर्धारित- चास्तवप्राघान्यानामपि क्मश्रद्धा संमथेनम्‌ इति ।

खूत्रेषु तावदेतेषु प्वैपश्िम पक्षयोः । देवतावि्रहादेनै पतिश्छेप्यत्वस्तुचनम्‌ ॥ २ ॥ दाचरे"पवैपक्षोक्त देवता विध्रहादिषु।

स्वतः पामाण्यवेदिभ्यस्स्वदते न निराकृतिः ॥ २ ॥ स्म्रत्योपचारादन्याथद्‌रीनेश्च स्वभाषितम्‌ ।

न वाङ््ात्रेण निह्लोतं शक्यते नारितकेतरेः ॥ २॥ अदन कतक्रौभ्यां श्चुताथौनामपल्लवे । चा्वीकादिमतापच्या सर्वोपष्ुव संभवः ॥ ४॥ श्चतानां विभ्रहादीनां कस्प्यत्वोक्तिश्च मोदजा । शचुतशाक्तथाद्यभावस्य कल्पने गौरवं तु चः ॥५॥