पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने तृतीय पटल [ख ९ सृ, १८ गार्हपत्यपदलोपतद्धेतुविचार | (भा) गार्हपत्यशब्दम्य लोप | सम्काराणामाधानिकानामभावात् । तम्मिन्नन्मौ सम्कारनिमित्तत्वाञ्च गार्हपत्यशब्दम्य । कथंपुनम्तषामभाव 76 महत्यशब्दलीपौचित्यविचार, - (वृ) गार्हपत्यश – मभावादिति - सोऽयमेव विहित एवानाहि- तामेरिति आधानमस्काररहितम्य विधानात् यदन्तरिक्षमित्युपम्थानमन्त्रे गार्हपत्यशब्दम्य लोप. | न च तृप्णी कस मृन्मय चॅनिवत् कृत्म्नस्य मन्त्रभ्य लोप । तत्र मुख्यम्य वानम्पत्यशब्दम्य कसमृन्मययो निवृत्ते । मुख्य निवृत्तरितरेषा पढानामपि निवृत्तियुक्ता । अत्र तूपस्थानम अभिर्मा तम्मादिति विशेष्यभूताग्निप्रकाशनपरत्वान्मन्त्रम्य विशेषणवाची अप्रधानो गार्हपत्यशोऽसभव निवर्तते । प्रधानानुरोधन प्रवर्तत इति विशेष । अभि गृह्णामीति तु मन्त्र श्वश्शब्दप्राधान्यात्तम्य मन्त्रस्य सद्यकालाया लॉप । ताश्श्वोभून यजत इति श्वी 'रमणप्रार्थनार्थत्वात् एवमन्यत्रापि मन्त्रपद्रलॉप' ऊहनीय सम्कारप्रतिपधादिति हेतुव्यप- देशात || - गार्हपत्याव्दम्यानपरत्वसमर्थनम्। तस्मिन्न – शब्दस्येति - प्रवृत्तिरिति शेष । न केवल गृहपति- योगमात्रात् । अथवा 'गृहशब्द श्रौतकर्मण्येव 'सगृह . प्रयाभ्यन् ' 'यो वा अध्वयागृहान् वेद ' इत्यादिदर्शनात् । तम्य पति- गृहपति तद्योगाद्गार्हपत्य इत्यभिप्राय ॥ कथं पुनस्तेपामभाव ? इति - अभ्यार्थ सकाराभावो हि • . 1 योरप्रकट घ रवृत्ते -क झ. 2 प्राधान्यानुरॉन पवर्तन शेष -झ. ● प्रवततशेष - घ 4 वरण-घ 5 लोपभाग उह - घ गृहपत शब्दः -क. 7 सरुढ -ख.