पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

78 आपस्तम्ब श्रौतसूत्रे प्रथमप्र ने तुराय पटल [ख ११, सू २. (भा) स्वय विधानादेधोद' कादीनामाहरण यजमान एव करोति । पर्वणि वेति सिद्धत्वाद्यजमानम्य ' अपर्वण्यपि सान्नाय्यविकारे स्वय होम | यथा राजसूये ऐन्द्रे दधनि । यवागूहोमो दधिप्रयुक्त । अतो 'न भवत्यसनयत ॥ १ ॥ नास्ता (सू) रात्रि लभन्ते ॥ २ ॥ २ ॥ १०३ ॥ 2 1 कुमाराश्चन पयसो । यजमानकर्तव्यताग्राहकं पर्वनियमायोगश्च | (ट) स्वयंविधाना-न्द्रे दधनीति अम्यार्थ अहरहर्यजमानम्स्वय- ममिहोत्र जुहुयात्पर्वणि वेति यजमाननियम मिद्धे पुनरिह स्वयग्रहणादे- धोदकादीन्यपि यजमान एवाहरति । ननु पर्वण्यवेत्यत्रापि स्वयशब्दोऽ नुवर्तत ! न, ब्रह्मचर्यादिपक्षऽप्यनुवृत्तिप्रसङ्गात् । तत्राप्यनुवृत्तौ स्वय यजमान इध्मानाहरतीत्यम्यानर्थक्य भवति । यजमानग्रहणादपर्वण्यपि सान्नाय्यविकार कर्माणि क्रियमाणे राजसूये ऐन्द्र धनि दर्श चापर्वणि पथिकृन्मुख मध्ये सायमनिहोत्र' यजमान एवं करोति || यवागृहामनियमोपपत्ति ण्यपि-अ. " होत्रे - घ 1 यवागूहामो - त्यसन्नयतः- अग्निहोत्रोच्छेषणमभ्यातनक्तीति नित्यामिहोत्राकृतया पक्षसिद्धाया अपि यवाग्वा पुनर्विधानात् तथा होमो दधि प्रयुक्त न काळप्रयुक्त दधिप्रयुक्तय जगाननियमसमभिव्याहा- रात् सनिपत्यापकारित्वाच्च अनम्सान्नाय्याकरणे यवागू होमो न भवति । असन्नयत पथिकृन्मुचे यजमानस्यानियम. " अननयनम्तत्र यवाग्वा नियम | अमावास्याया चैघादकादीना स्वयमाहरणनियम | 2 स्यपर्व- दकानामा-अ ● याजमाना शन्क यानि क " चेति क. 4 भवतिसनयत - ख चनति निपातisrय (रु) ४ होतया - ऋ #गूनियमो क. 10 स्थानियम । अमावा-घ