पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ११, सू ४ ] श्रीरामानिचिद्वृत्ति सहित चूर्तस्वामिभाष्यभूषिते [विनियोगान्तराभावपरता] (भा) कुमारा अपि न लभन्ते । सर्वं दुह्यते यथा सभवति कुम्मी ॥ २ ॥ हुते सायमग्निहोत्रे सायन्दोहं दोहयति || ३ || [ कालावधारणम् ] (सू) (भा) 'साय दोह इति वचनाद्दोहश्च सायकाल एव ॥ ३ ॥ अग्रीन परिस्तीर्या निमी वा ॥ ४ ॥ (सू) [परिस्तरणादिव्यवस्था] (भा) (वृ) परिस्तरण न सभ्यावसथ्ययोरकिञ्चित्करत्वादित्युपदेश 5 कुमारा - कुम्भीति - षडवरार्ध्यानिति न्यूनसख्यानिषेधात् [विनियोगान्तरव्यावृत्तिहेतु ] उत्तरावधेर्याव"त्सभवार्थत्वात्कुमारा पयो न लभन्ते 7 | यावद्वत्स दोहन - [विनियोगान्तरसभवपक्ष ] । विधानात् । सूत्रान्तरे कुम्भीपरार्ध्यविधानात्कुम्भीपरिमितपय पर्याप्ता घेनव उत्तरावधिरिति । अस्मिन् पक्षे अधिक पय कुमाराणा लभ्यते । पूर्वस्मिन् पक्षे कुम्भ्यन्तर सर्वा यजमानस्य गा दोहयित्वा हविश्शेषभक्षण काले ऋत्विज एव प्राश्नीयु ॥ [आतञ्चनकाल ] सायंदोह – काल एवेति - निशाया पुरस्ताद्दोह उवासनान्त । पश्चादातञ्चनम् ।। -- 79 9 सायहोम कुर्वतः [ोमान्वयाभावस्सभ्याद्यनयपरिस्त रणहेतु.] परिस्तर – त्युपदेश इति – अमीनिति चहुवचन 1 सर्व दुहन्ते - क ख ग घ 2 सायदोहयति वच - ञ गार्हपत्य तस्यैवकर्मसंयोगात् । अग्नीगार्हपत्याहवनीयो प्राधान्यात् (रु) इत्यादि प्रयुनक्तलिन्तमेक सूत्र रु 5 उपदेश कार्य – ख 7 नलभन्ते सूत्रान्तरे - ख ग घ (मु-रा) 9 सायं साय - घ त्रिष्वेव 3 अग्निं- 4 अग्नीन् 6 त्संभवात् - घ 8 कुमारा न लभन्ते - क कुमाराणा न लभ्यते