पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

80 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने तुरीय पटल स्व ११, सू ४ (भा) अग्नीनित्यविशेषवचनात् कार्याभावेऽपि 'संस्कृताना मेवामयन्तरसा- ह'चर्याद कादशिन्यामुप शवदिति न्याय । अग्नि यस्मिन्नग्नौ श्रपयति । अभी गार्हपत्याहवनीयौँ । अधिश्रयणमाहवनीये ऽपि लभ्यते बहुवचन निर्देशात् ॥ ४ ॥ (वृ) पर्यवस्यति कपिञ्जलानिनिवत् । कार्याभावान्नोत्कर्ष तयोर्होमादि- कार्याभावात् । संस्कृतम्य कार्यान्तरोपयोगाभावान्न मस्कार । अनयो- रन्वाधान ' तु तूष्णीं क्रियते । "याजमानदर्शनादित्युक्तम् || 'न्यायपक्ष परिस्तरणपरिमख्यार्लिभ्यम् । अग्नीनित्यविशेषत्र– न्यायः इति – अमेरमयोर्वा प्राधान्य 12 · कार्य वा " भवति । तदतिक म्याविशेषणो" पाढीयमानशब्दस्त्रिपु न पर्यवस्यति । कार्यान्वयश्च त्रिषु नैंकान्त | इडान्तपक्षेऽन्वाहार्य- पचनस्याप्यभावात् । 'धार्याणा च सम्काराम्सभवन्ति धारणमेवोपयोग इति प्रणीता "वच्चानौषधे ॥ 1.3 1 मान-घ. शब्द. - क सभवति झ. पक्षभेदाभिप्राय मूत्रम् श्रृपयतीति – अग्निं - यस्मिन अभिमितिपक्ष इत्यर्थ || अग्नी-गार्हपत्याहवनीयाँ - अभी इनि पक्ष इत्यर्थ ॥ । आह विश्रयणलाभ. एकाशिस्था व अधिश्रयण - निर्देशादिति - दर्शपूर्ण मामयोर्नित्यवत् बहुपुरो- डाशाभावेऽप्याहवनीये गार्हपत्ये या हवीप अपयतीति बहुवचननिर्दे- 10, पुस्तकेनदृश्यते 1 संस्कृतामयज्ञ : चर्यकार घ "मुपायथा स्व-अ सुवगायत्र- ञ. यस्मिन श्रम - घ | अमीनित्यार म्यन्याय इत्यन्त मन्य तिव अ || म्याविशषेण वृयभागश्शब्द घ 12 नैकान्तत - मु रा. 13 5 यस्मिन श्रम- घ. 7 तृष्णा करव धान्याना 2 "वा सम-घ गोपदधान. - झ 14 यानी-झ. ४ ग्रज. 11 गोपादान- सस्कारश्च