पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

82 (सू) (भा) (सू) आपस्तम्ब श्रोतसूत्रे प्रथमप्रश्न तुरीय पटल [ खं ११, सू ९ पवित्रे स्थो वैष्णवी वायुर्वा मनसा पुना तु इति तृणं काष्ठं वाऽन्तर्धाय छिनत्ति * न नखेन ।

  • विष्णोमनसा पूतेस्थ इत्यद्भिरनु मृज्य पवित्रा-

न्तर्हितायामग्निहोत्रहवण्यामप आनीयोदगग्राभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति देवोवस्सवितोत्पुना- त्विति प्रथमम् अच्छिद्रेण पवित्रेणेति द्वितीयम् वसो- सूर्यस्य रश्मिभिरिति तृतीयम् ॥ ८ ॥ ८ ॥१०९ ॥ गतार्थ. ॥ ८ ॥ आपो देवीरग्रे पुव इत्यभिमन्त्र्योत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्ष्य प्रज्ञाते पवित्रे निदधाति । आपो देवी- शुद्धास्थ इमा पत्राणि शुन्धत उपातकथाय देवानां पर्ण वल्कमुत शुन्धत देवेन सवित्रोत्पूता वसो- सूर्यस्य रश्मिभिः गां दोहपवित्रे रज्जुम् सर्वा पात्राणि शुन्धत इति प्रोक्ष्यमाणान्यभिमन्त्र्य एता आचरन्ति मधुमडुहानाः प्रजावतीर्यशसो विश्वरूपाः कीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गाव इति गा आयतीः प्रतीक्षते यज- मानः ॥ ९ ॥९ ।। ११० ।। ॥ इत्येकादशी खण्डका || 1 दर्भयोर्दात्रस्य च मध्ये कृत्वातनसहग्रिनभि । उत्पवनेत्वाहा श्वलायन नानन्तयोगृहीत्वा ङ्गुष्ठोपकानष्ठिकाभ्यामुत्तानाम्यामिति - (रु) 2 छिनतिर्विष्णो क. 8 अनुमार्जन पवि क्रियाशम् - (रु). + अस्मालित परिवासनशकलस्यापि प्रोक्षण मिष्यते 1 प्रातदेहेिऽभित्रित एव लिङ्गात् । तथा शमीशकले मन्त्रनिवृत्ति. पूर्ववत् (रु).