पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १२, सू १] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [अनुमन्त्रणाव्यिवस्था] (भा) पर्णवल्कस्यापि प्रयोग पर्णवस्कमुत शुन्धतेति लिङ्गात् । प्रोक्ष्यमाणाभिमन्त्रण न प्रातहे उपातकयाय देवानामिति 2 प्रातर्दोहे आतञ्चनाभावात् । आयती · अग्निसमपिम् । अत हेsपि । न तूपदेश । गो. 4 प्रस्थापनादि 5 शाखास्थापनान्त, न 3 प्रातहे वत्सापाकरणस्य पुनर्विधानात् ॥ ९॥ (सू) ● इति गार्हपत्ये निष्टत रक्षो निष्टप्तोऽघ सान्नाय्यपात्राणि प्रतितप्य धृष्टिरसि ब्रह्म यच्छे- झ लिङ्गात् । प्रातर्दो- [प्रातर्दोहेवर्जनहेतुविवरणम्] ( वृ) आयतीरग्नि – न तूपदेश इति —– प्रस्थापिताना गोचरा- द्यजमानस्य " गृहमागच्छन्ती नामनुमन्त्रणम् । अतो न प्रातरिति । प्रोक्ष्यमाणान्यभिमन्त्रय एता आच 'रन्तीत्यादिना प्रतीक्षणस्य समान- कर्तृकत्वावगमात् । प्रोक्ष्यमाणाभिमन्त्रण च याजमानत । प्रोक्षणाभि- मन्त्रणाभावे प्रतीक्षणस्यापि निवृत्ति || 83 स्वपक्षे च- गोप्रस्थानादि — दर्दोह इति – पक्षद्वयेऽपि : नित्यधर्मोपदेश - प्रसङ्गेनात्रैषा निवर्तनमुक्तम् । वत्सापा– धानादिति - प्रातः काला- पाकृतानां सायदोहे ससर्जनात् । प्रातर्दोहार्थमर्थप्राप्तमपि वत्सापाकरण पुनर्विघीयते । अत इतरेषा ' निवृत्ति. । ' उपगूहनस्यापि तदङ्गत्वा- 9 10 निवृत्तिः ॥ ९ ॥ 1 लिङ्गादित्यन्त - ञ कोशे नदृश्यते दाहनतू ? - ञ गृहग- 2 मितिमन्त्रलिङ्गात्ञ 4 गोप्रस्था- घ ञ 5 6 शाखा प्रस्थापनान्त- ञ 7 रन्तीतिप्रती - घ. 8 न पत्यध 2 9 निवृत्तिरिति-घ निवृत्ति पातहात्प्राक् गवा भक्षणार्थ प्रस्थापनाभावात्तन्निवृत्ति निवृत्तिरिति- क ख ग 10 इदं वाक्यं - घ. झ योर्न दृश्यते 6* झ 3 I प्रात-