पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १२, सु. ४] श्रीरामाग्निचिद्वृत्तिसहित वर्तस्वाभिभाष्यभूषिते 85 (भा) एकस्यामप्युखायां द्विवचनम् । सर्वासां दोहनियमा दुखे 2 अपि लभ्येते ॥ २ ॥ भृगूणामङ्गिरसां तपसा तपस्वेति प्रदक्षिण- मङ्गारैः पाह्य वसूनां पवित्रमसीति तस्यां प्रागग्रं शाखापवित्रमत्यादधाति * *उदक् प्रातः कुम्भी- मन्वारभ्य 'वाचं यच्छति पवित्रं वा धारयन्नास्ते || ।। ३ ।। १२ ।। ११३ ॥ (भा) स्पष्टम् ३ ॥ (सू) अदित्यै रास्नासीत्यभिधानीमादत्ते * ॥ 5* - त्रयस्त्रिशोऽसि तन्तूनां पवित्रेण सहागहि शिवे- रज्जरभिधान्य नियामुपसेवतामित्यादीय - मानमनुमन्त्रयते यजमानः * पूषासीति वत्स- मभिदधाति ॥ ४ ॥ १३ ॥ ११४ ॥

[द्विवचनादिनिर्वाहोपपत्ति.] (इ) एकस्यामप्युखायां द्विवचन मिति- एकस्मिन् काले कुम्भी- 'द्वयप्रयोगाभावादुखे उपदधामीति द्विवचनमविवक्षितम् | नम स्वरुभ्य इतिवत् व्यत्ययो वा ॥ सर्वासां दोहनियमादुखे अपि लभ्येते इति – यजमानस्य बहुगुत्वाद्यदा सर्वा यजमानस्य गा दोहयित्वेति नियमादेककुम्भ्यधिक पयस्तदाऽय मन्त्रो व्यवतिष्ठत इत्यर्थ ॥ २ ॥ 1 दुभे-ख ग 2 इत्यपि लभ्यते (रामा) 4 कुभ्यन्वारम्भेणेद विकल्प्यते (रु) 8 अभिदधाति - बनाति (रु) वाग्यमन (रु) सामर्थ्यात् (रु) - 3 'मन्त्राद न्यस्याव्याहरणम् 5 इय दोहचेष्टा गोकर्तृका 7 द्वयाभा-घ झ