पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १२, सू७] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 87 1 (भा) यदा 2 प्राप्नुयात्तदा गां चोपसृष्टामित्यध्वर्यु र्यजमानायाचष्टे ॥ ५ (सू) यद्युपसृष्ट व्यवेयात्सान्नाय्यं माविलोपीति ब्रूयात् ।। ६ ।। १५ ॥ ११६ ॥ स्पष्टम् ॥ ६ ॥ (भा) (सू) उपसीदामीत्यामन्त्रयते अयक्ष्मा वः प्रजया ससृजामि रायस्पोषेण बहुला भवन्तीः ऊर्ज पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्स- देयमिति दोग्धोपसीदति * न 'शूद्रो दुह्याद्दुह्याद्वा *

  • दारुपात्रे दोग्धि ॥ ७ ॥ १६ ॥ ११७ ॥

6 [दोहपात्रव्यवस्था] ● दोग्धा 1 (भा) 8 उपसीदामीति () प्रथममपाकृतप्रदेशे वत्सबन्धनम् ॥ यदा प्राप्नु चष्टे-मा सचारिष्टेत्येकवचनात् (अभिधान्या तु) यजमानस्य कर्मसबन्धितया सनिहितत्वात् 10 दोग्धुश्च दोहनदेशेऽव- स्थितत्वात् ॥ ५ ॥ उपसीदामीति – दोग्धा – अध्वर्युमामन्त्रयते ॥ [व्यवस्थोपपत्तिः] दारुपात्रे दोग्धि – काममेव दारुपात्रेणेति प्रतिप्रसवात् । दारु पात्रे दग्ध 2 प्राप्नुयाद्वत्सोमातरं तदा गा-घ I 3 र्यजमानो वाचष्टे - ग. 4 सृष्टी - क 6 दोहयाजमानार्थं 1 यदा प्रुस्नता तदा - क ग प्राप्नुयाद्वत्सो गा तदा गा-झ. II यदि कश्चिरन्तरागच्छेत् तत्र प्रायश्चित्तार्थमेतद्यजुर्जपेत् (रु) यजमानमामन्त्रयते तत उपसीदति (रु) शूद्रस्यापि दोग्धुर्मन्त्राभवन्तीति वचनात् (रु) Sदारुमात्रे-ग. 10 दोग्धुश्चेत्यादिक - घ पु. न दृश्यते 7 ब्राह्मणे तस्य निषेधादनुज्ञानाच्चेति । 8 उपविशामीति - ग 9 दोग्धा-