पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 (भा) अदारुपात्रे दोग्धि शूद्र ॥ ७ ॥ (स) (भा) (सू) (भा) (सू) आपस्तम्चतम प्रथमप्रश्ने तुरीय पटल [ख १३, स २ 1 उपसृष्टां दुह्यमानां धाराघोषं च यजमानोऽनु- मन्त्रयते । अयक्ष्मा वः प्रजाया संसृजामीत्युप- सृष्टाम् । द्याश्रमं यज्ञं पृथिवी च संदुहातां धाता सोमेन सह वांतन वायुः यजमानाय द्रविणं दधा- त्विति दुसमानाम् || ८ ।। १७ ।। ११८ ।। उति द्वादशाकण्डिका | म्पष्टम् ॥ ८ ॥ उस दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमती सुवर्विदम् । तदिन्द्रानी जिन्वत सु- नृतावत्तद्यजमानममृतत्वं दधात्विीत धाराघो- षम् ।। १ ।। १८ ।। ११९ ॥ स्पष्टम् ॥ १ ॥

दुग्ध्वा हरति* : । * तं पृच्छति कामधुक्ष प्रणो हीन्द्राय हविरिन्द्रियमिति *। * अमृमिति निर्दिशति यस्यां देवानां मनुष्याणां पयो हित- मिति प्रत्याह ॥ २ ॥ १९ ॥ १२० ।। अदारुपात्रेणशूद्रः- "अमिहोत्रमेव न दुखादिति अमिहोत्र एव शूद्रनिषेधात् । अत्र शूद्रभ्याभ्यनुज्ञानाच्छूद्र एव न दुसादिति प्रति- षेधः प्रकृतदारु ' पात्रनिषेधपरः ॥ ७ ॥ 4 1 चानुमन्त्रयते - क. 22 निषेधादत्रशुद्धस्याभ्यनुज्ञाना-झ. हत्यर्यवेदोग्धा - (रु). 4 अन्यत्राभ्यनु- घ. अग्निहोत्र एवं शुद्र 6 पात्रपरः-क ख. ग.