पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १३, सू ५] श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [प्रदोग्धूमन्त्रविभाग ] (भा) 1 महेन्द्राय हविरिन्द्रियम् । 2 अमूमिति दोग्धु ॥ २ ॥ सा विश्वायुरित्यनुमन्यते ॥ ३ ॥ (भा) सा विश्वायुरित्यध्वर्यो ॥ ३ ॥ 3 (सू) (सू) 5 देवस्त्वा सविता पुनातु वसो: पवित्रेण शत- धारेण सुपुवेति कुम्भ्यां तिरः पवित्रमासिञ्चति' हुतस्स्तोको *। * हुतो इप्स इति विप्रषोऽनुमन्त्र- यत इति *। * द्वितयां तृतीयां च दोहयति * ।

  • सा विश्वव्यचा इति द्वितीयामनुमन्त्रयते सा

विश्वकर्मेति तृतीयाम् ।। ४ ।। २१ ।। १२२ ॥ स्पष्टार्थ. ॥ ४ ॥ (भा) (सू) तिस्रो दोहयित्वा बहु दुग्धन्द्रिाय देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्यभ्यः पुन- र्दोहाय कल्पतामिति त्रिर्वाचं विसृ ज्या न्वारभ्य तूष्णीमुत्तरा दोहयित्वा ॥ ५ ॥ २२ ॥ १२३ ॥ (ट) महेन्द्राय – मिति –– महेन्द्रयाजिन ॥ - 89 [प्रतिवचनपरिष्कारः] अमृमिति दोग्धुः – अमू यस्यां देवानामिति प्रश्लिष्टपाठाद- मूमिति द्वितीयान्त नाम निर्दिश्य गङ्गामिति प्रतिवचन पयो हित- मित्यन्त दोग्धु || साविश्वायुरित्यध्वर्योः – गोरनुमणम् ॥ ३ ॥ - 4 1 इन्द्राय महेन्द्राय हविरिति-क मिति क 3 निर्दिष्टागामध्वर्यु – (रु) दानस्य सर्वार्थत्वात् वत्साभिधान्य द्यावर्ततो (रु) महेन्द्रायहविरिति घ 2 अमू यस्या- पय आदायानयत्यध्वर्यु - (रु) 5 रज्जा- 6 बहुदुग्धति सप्रेष त्रिरुक्त्वा तत पर वानियम/निवर्तत इत्यर्थ (रु) 7 इनन्वारभ्य क 8 कुम्भीमिति शेष (रु).