पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

90 आपस्तम्बश्रांतसूत्रे प्रथमप्रने तुरीय पटल (भा) बहुदुग्धि महेन्द्रायेति 'घोक्ष्यमा ( णो)ण गवार्थम् । अतो न गृष्ट्याम् 3 महेन्द्रायदति ॥ ५ ॥ 1 (सू) दोहनेऽप आनीय संपृच्यध्वमृतावरीरिति कु- संक्षालनमानीयाविष्यन्दयन् सुश्मृतं (भा) (सू) म्भ्या

करोति * to

'हह गा गोपतिं मा वो यज्ञ- पतीरिषदिति "वर्त्म कुर्वन् प्रागुद्वासयत्युदग्वा 'एकस्या द्वयोस्तिसृणां वैकाहे द्वय त्र्यहे वा पुरस्तादुपवसथादातञ्चनार्थं दोहयित्वा' संतत'मभि दुहन्त्योपवसथात् * *तेन "शीतबुघ्नमातनक्ति ||६|| स्पष्टार्थ ॥ ६ ॥

सोमेन त्वाऽऽतनमान्द्राय दधीति दना 10 ॥ ७ ॥ २४ ॥ १२५॥ महेन्द्राय दधि ॥ ७ ॥ 11 [ख १३ सृ, . 5 यस्य तत् (रु) 12 गवान्तरे - घ. ु (भा) [नियमनिर्वाहः ] (वृ) बहुदुग्धि - गवार्थमिति -- तिलो दोहयित्वा बहुदुग्वीति पुन दोहनविषानाद्धव्यमाप्यायता पुनरिति हविर्वृद्धयर्थत्वाच ! अतो न गृष्टामिति - नक्षत्रेष्ट्यां वायवे निष्टयायै गृष्ट्यै दुग्धमित्यत्र 12 गवान्तर "दोहाभावाद्वहुदुग्षीत्यस्य निवृत्तिः ॥ ५ ॥ | सोमनत्यादिमन्त्रनियमः] महेन्द्रायदधीति – महेन्द्रयाजिनः । 14 अयमपि न गृष्ट्या 1 महुदुग्धीति-घ. 2 योक्ष्यमाणो-ख गृष्टयां भवतीति क. 5 4 इन्द्रायदधीति-घ. यत् सुश्रतं क. " वर्त्म कुर्वन् – कषन (रु). 7 संतत- सायं प्रातरविच्छेद (रु) 8 अभिदोह' -उपरिदोह प्रथमं महत्यां कुम्भ्यां दोह-, यित्वा तस्यामेव कालेकाले दुहन्तांति यावत (रु) ४ शीतं अनुष्णं बुध-कुम्भीपृष्ठं 10 ssतनकिं-क. 11' महेन्द्राय' इत्येतावन्मात्रम् - अ. 18 दोहना- घ. 14 एतदपि घ.