पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १४, सू ३ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) (भा) यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंत- नोमीत्यग्निहोत्रोच्छेषणमन्ववधाय अयं पयस्सोमं कृत्वा स्वां योनिमपि गच्छतु । पर्णवल्कः पवित्रं सौम्यस्सोमाद्धि निर्मित इति परिवासनशकल- मन्ववधाति ॥ ८ ।। २५ ।। १२६ ।। (सू) (भा) (सू) (सू) स्पष्टार्थ ॥ ८ ॥ इति त्रयोदशी खण्डिका ॥ ओषधयः 2 पूतीका: 'क्कलास्तण्डुलाः पर्ण- वल्का इत्यातञ्चन विकल्पाः ॥ १ ॥ २६ ॥ १२७ ॥ स्पष्टार्थ ॥ १ ॥ ● उच्छेषणाभावे तण्डुलैरातञ्चयात्तण्डुलाभाव ओषधीभिः ॥ २ ॥ २७ ॥ १२८ ।। आपो हविःषु जागृत यथा देवेषु जागृथ एव- मस्मिन् यज्ञ यजमानाय जागृतेत्ययस्पात्रे दारुपात्रे वाsप आनीय अदस्तमसि विष्णवे त्वा यज्ञायापि दधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः आतञ्चनाभावात् ॥ ७ ॥ - ओषध्या - विकल्प न्ते - यत्पूतीकैरित्युपक्रम्य यद्दघ्नाऽऽतनकि सेन्द्रत्वायेत्युपात्तानां समानार्थत्वाद्दनाऽऽतनक्तीति पुनर्विधानात्तस्य मुख्यत्वम् । इतरेऽनुकल्पा ॥ २ ॥ 91 3 2 पूतीका 1 द्वितीयमन्त्रस्य पलाशलिङ्गत्वात् शम्यानिवृत्ति पूर्ववत् (रु) - लता विशेषा (रु) इद भाष्यं - ख ग कोशयोरेव दृश्यते 4 पर्णवस्का. - पलाशशकलानि (रु) कला-बदरीफलानि 5 असत्युच्छेषणे न तत्पुनरागमयित- व्यम् । न च लोप कर्मण । अपि तु तण्डुलैरातञ्चयात् । तदभावे व्रीह्यादिभिरि- त्यर्थ‘ । एतेन सैमक पयस्यादावपि द्वितीयातञ्चन व्याख्यातम् (रु)