पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

92 आपस्तम्ब श्रौतसूत्रे प्रथमप्र ने तुरीय पटल [खं. १४, सु, ५ (सू) परिशेरते इति तेनापिदधाति । अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् | तिरः पवित्रमतिनीता आपो धारय मातिगुरिति यजमानो जपति । यदि मृन्मयेनापिदध्यात्तृणं काष्ठं 'वाऽपिधानेऽ' नु- प्राध्येत् * ॥ ३ ॥ २८ ।। १२९ ।। अपिधानपक्षभेद। अमृन्मयमिति न मृन्मय । मृन्मयेऽपीत्युपदेश || ३ || विष्णो हव्यं रक्षस्वेत्यनषो निद्धाति ॥ ४ ॥ इमौ पर्ण च दर्भ च देवाना हव्यशोधनौ प्रातर्वेषाय गोपाय विष्णो हव्य५ हि रक्षसीति प्रज्ञातं शास्त्रापवित्रं निदधाति ॥ ५ ॥ (भा) (सू) (सू) | मन्त्रनियमः फलंच | 5 शाखापवित्रनिधान प्रातर्दोहार्थम् । 'अतो न केवलदध्रि | पय- (भा) !भाष्याशयः | - (इ) अमृन्मयमिति न मृन्मये | मृन्मयेऽपीत्युपदेशः - अनु प्रविद्धतृणकाष्ठाभिप्रायेण । आपो धारयेत्यपां धारणप्रकाशनात् । अमृ- न्मयमिति च पात्रोपलक्षणार्थत्वादपां घारणे तत्सहायमात्रं मृन्मय करो- तीति ॥ ३ ॥ [नियमांपपादनम् ] शाखाप - दोहार्थ—प्रातर्वेषायेति लिङ्गात् || । न्तर्षाय-क. 2 नेन - क. क्षिपेत् । तत्रामृन्मयभिति मन्त्रो लिङ्ग- विरोधाभिवर्तते (रु). + इदं तु 'तत्रोपयोगात् प्रातर्वेषायेति लिगा | तेन तद्वि- कारे पशुपयस्यादौ सद्यस्कालेऽपि भवत्येव, इति पूरितं रुद्रदत्तेन, 5 महेन्द्राय दधीति न केवले ग. 6