पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

94 आपस्तम्ब श्रौतसूत्रे प्रथमप्रश्न तुरीय पटल नासोमयाजी संनयेत् संनयेद्वा ॥ ८ ॥ [साम्नाय्यानीपोमीयविकारव्यवस्था] (भा) असन्नयतम्सान्नाय्यविकारा अपि न भवन्ति । अभीषोमयविका- राश्चासोमयाजिनः । वचनातू भवन्ति यथा पशुचातुर्मा भ्यानीति क्रमात् || [स्वं १४, सू ८ (वृ) त्वादध्यूहनान्त उपधानसमाप्ति रि ॥ ७॥ [भाग्योक्तव्यवस्थोपपत्ति.] असभयतः - याजिनः इति अस्यार्थः– सान्नाय्यामीषोमीय- विकारा ऊर्ध्वं सोमात् प्रकृतिवादिति न्यायात् । सोमयाज्येव सन्नयेदा मेयो वै देवतया ब्राह्मणस्स सोमेनेष्वामीषीमीयो भवतीति च सोमयागोत्तरकालस्य सान्नाय्यामी षोमीयाङ्गत्वात् तद्विकाराणा चा 'धिकारम्तत्कालसपादन- समर्थस्यैवेति । विकृतिप्वपि तत्काल प्राप्तम्तत्संपादनसमर्थस्यैवेति " । असोमयाजिन इति वक्तव्ये असन्नयत सान्नाव्यविकारा इति वचन- मसोमयाजिनोऽपि सन्नयनविधानात् || 13 6 - असोमयाजिनोऽपि -- • अभ्यार्थ: वचनात्तु भक्रमात् भवन्ति वचनाद्विकृतयः; यथाऽऽग्रयणपशुचातुर्माम्यान्याघानोत्तरकाल क्रमेणोपदेशाद्भवन्ति । नेष क्रमोऽनुष्ठाने प्रमाणम् आघानात्प्रागेव दर्श पूर्णमासोपदेशादिति न वक्तव्यम्; दर्शपूर्णमासयोः स्वरूपमात्रं प्रागुक्तम् ; अनुष्ठान तु दर्शपूर्णमासावारप्स्यमान इत्यत्रोपदिश्यते । तथा चाश्वलायन ' दर्शपूर्णमासाभ्यामिष्टेष्टिपशुचातुर्मास्यैरथ सोमेन' 7 7 अनु- 1 स्यानि च- क. ख. 2 रित्युपदेश -ग 3 तद्विकाराणा च नाधि- कारस्तत्काल प्राप्तिस्तस्कालसं (मु रा ) 4 धिकारस्य तत्कालप्राप्तिस्तत्कालसंपादनस- मर्थस्यैवाधिकार इति क. 6 लप्राप्तेस -क. " स्यैवाधिकार इति -क. ष्ठानक्रमस्तु-घ.