पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १४, सू ९ ] श्रीरामाग्निचिद्वृत्तिसहित बूर्तस्वामिभाष्यभूषिते ] [ इन्द्र महेन्द्रयोगयोर्नियमः] 1 नागतश्रीर्महेन्द्रं यजेत त्रयो वै गतश्रिय इत्युक्तम् ।। ९ ।। ३४ ॥ १३५ ।। शुश्रुवान् - 'त्रिवेद | ऋचस्सामानि यजूषि साहि श्रीरिति, श्रुतवा- (सू) (भा) 4 5 (वृ) इति । सोमयाजिनो मृतभार्यस्य पुनर्दार ग्रहणोत्तरमनीषीमीयसान्ना- य्ये भवत एव न — पत्नघधिकारान्निवर्तते । ' स्त्रीणां पतिप्रयुक्ताधिकारोप- जीवनात् । तथा च क्षत्रियाया अग्नीषोमीयेऽधिकारदर्शनम्, अप्रधान त्वाच्च । यदा वाऽङ्गेन विधुरतां नीयादिति यजमानस्याङ्ग पत्नीति दर्शनात् । तथा त्रयोदशरात्र महतवासा यजमान स्वयमग्निहोत्र जुहुयात् । अप्रवसन्नत्रैव सोमेन ॰ पशुना वेष्वेतपशु ॥ 6 [गतथ्यादि पदार्था भाष्योकव्यवस्थोपपत्तिश्च] त्रयो वै गतश्रिय इत्यस्य व्याख्या - शुश्रुवान्– श्रीरिति - गता प्राप्ता श्रीर्यस्य स गतश्रीरिति निर्वचनाच्च । श्रीशब्देन वेदत्रयाभि 'घानाच || श्रुतवांश्च – 'शुश्रूवासो वै कवय ‘' कवि क्रान्तदर्शी ' शुश्रुवान् गतश्रीर्भवति । () इति वचनात् । य एव त्रिवेद स एव श्रुतत्रय्यर्थ इत्यर्थ ॥ 95 . , 2 इद 1 अथ सान्नाय्यदेवताव्यवस्था ब्राह्मणोक्ता दर्शयतीत्यवतारयाते रुद्रदत्त । सा हि श्रीरित्यत्र ऋगादिसमुच्चयग्राहकतामानाभावात् गोहिरण्य द्यैकैककृतधनित्वपर- लोकोक्तिनिदर्शनेन च अत्रत्यभाष्यकृदभिप्रेतमर्थमविस्रब्धव्यं चाह स एव रुद्रदत्तो नेच्छति किं तु एकवेदविदमपि गतीश्रय मन्यते त्रिवेदी (रामा) त्रिवेदो ब्रा- 3 न पुनर्झर - घ झ 4 न्न पत्यविकाराग्निर्वर्तते 2- झ 8 पुशुनावेति - घ 7 वानाच | श्रुतवाश्च शुश्रुवा - घ 9य एव (मु रा ) 5 स्त्रीणा तु - 8 कविर्वेदप्रान्त - क. ह्मण क