पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

96 आपस्तम्बश्रांतसूत्रे प्रथमप्रश्ने तुरीय पटल [ख १४, सृ १० - (भा) श्च | ग्रामणीमहत्तरी वैश्यानाम् । 'राजन्य - अभिषिक्तस्य क्षत्रि- यस्य पुत्र । यो वै म्वा देवतामित्यत्र गतश्रियो वाद । व्रातपतीं कृत्वा इन्द्रयाजिन इन्द्रो महेन्द्रो वा 1 इतरस्य महेन्द्र एव ॥ १०५ ॥ ० (सू) " औव गौतमो भारद्वाजस्तेऽनन्तरं सोमे- ज्याया महेन्द्रं यजेरन् ।। १० ।। ३५ ।। १३६ ॥ ' और्वादयोऽकृतसोमा इन्द्रयाजिन एव ॥ १० ॥ ग्रामणीमहत्तरो वैश्यानामिति - श्रीशव्दम्य लोके धनसमृद्धौ वृत्ते: तद्वानपि गतश्री ॥ राजन्योऽभिषिक्तस्य पुत्रः - तस्यापि धनयोगाद्वतश्रीत्वम् ॥ - यो वै स्वां वादः - सवत्सरमिन्द्रामिति नियम विधिशेषत्वात् || व्रातपतीं- महेन्द्रोवा-- इज्येत इति शेष । ततोऽधिकाम यजेतेत्यस्या श्रुतेरर्थः ; – संवत्सरामेन्द्र याजना त्रातपत्युत्तरकालं इन्द्र महेन्द्र वा । तयोरनियमः | 4 इतरस्य महेन्द्र एव – गतश्रिय । तेषा महेन्द्रो देवतेति नियमात् ॥ ९ ॥ और्वादयो- याजिन एव - गत श्रियः । एषामग' तश्रीणामपि " सोमादूर्ध्वं महेन्द्र एव ॥ १० ॥ - 1 अभियान राजन्य I ऋ साभिषेकस्यक्ष त्रियस्य पुत्र II स्त्र. अभिषिकस्य पुत्र अ. 2 अथ गतश्रियामपि मध्ये केषां चिच्छाखान्तरोक्तं विशेषमाहत्यवतारर्यात रुद्रदत्त (

  • रुद्रदत्तस्तु इदमेव उपाय मचाय कल्पः पूर्वोत

वा विकल्पते शास्त्रान्तरत्वात् । व्यवस्थितोऽयं विकल्प और्वादीनामित्यन्ते' इत्याह 5 श्रियोऽपि - क ख ग 1 इन्द्रमहेन्द्रयोरनियम - क. ख ग घ झ. घ. झ 6 अगतश्रीणामेषामपि - (मु रा. ) 7 तत्रियोऽपि झ