पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने तुराय पटल [ख १४, सू. १५. [परिस्तरणे क्रमाविवक्षादि] (भा) न क्रमार्थ: । पश्चा' पुरस्तादपि परिस्तरणम् । तदा चाहवनी- 8 यादि परिस्तीर्य पूर्वश्चाभिरपरश्चेति ॥ १४ ॥ (सू) 298 भा 4

  • एतत्कृत्वोपवसति ।। १५ ।। ४० ।। १४१ ॥

- [उपवासेवर्ज्यम् ] एतत्कृत्वाऽऽग्राम्येभ्य उपवसति 5 ' आरण्याशन करोति ॥ १५ ॥ [क्रमाविवक्षाफलम् ] न क्रमार्थः – पश्चात्पुरस्ताच्चेति वादो न क्रमपर. | अत. परि- स्तरणसमाप्तिः प्राग्बोदग्वा । उदगग्रनियमार्थः । अत्रोदगप्रनियमा- दन्यत्र प्रागमै परिस्तृणातीत्यर्थात्सिध्यति । द्वयोरपि परिस्तरण- पक्षे- तदाहवनीयादि परिस्तीर्यः– पूर्वश्चापरश्चेति क्रमनिर्देशात् ॥ [पतत्कृत्वेति पदस्य फलम् ] 6 एतत्कृत्वा ॰ आग्राम्येभ्य उपवसति । उपदेशादेव क्रमे सिद्धे एतत्कृत्वेति पुनरुपादानं अन्यत्र यजमानस्य राज्युपवासनिषेधार्थम् । [परिस्तः णोपवासकर्नैक्याविवक्षा] यदनाश्वानुपवसेत्पितृदेवत्यस्स्यादिति दर्शनान्न समानकर्तृतापरिस्तरणोप- वासयो' । साय परिस्तीर्यमाणेषु जपतीति कार्यान्तरविधानात् || न क्रमार्था - ख. ञ 2 नक्रमार्थ पश्चात्पुरस्तादिति द्वयोराप-स्व अ 3 मीयादि - क ग. 4 यदेतदमथ न्वाधानागदपरिस्तरणान्त कर्मोक्त एतावति कृते यजमान उपवसति । अथवा एतत्परिस्तरण कृत्वेत्यर्थ । श्वोयागार्थोऽमिसमीपे नियमविशिष्टोवास उपवास । नियमाश्र वक्ष्यन्ते (रु) 5 आरण्यान्वाश्नाति - ग 6 त्वाप्राम्येभ्य ? - घ