पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

102 आपस्तम्ब श्रौतसूत्रे प्रथमप्रश्ने तुरीय पटल [खं १४, सू १७ (भा) क्रियेरन् अमचन्वाधानादीनि पूर्वेधुर्वा । सर्वं च क्रियते । शय्वन्ता 2 दयः खण्डसंस्था 8 उपदेशस्सद्यो वेति सर्वत्र विकल्प सद्यस्काला विकृतिः । तस्यां च सर्वं क्रियते कपालविमोचनान्तम् ॥ १७ ॥ इति आपस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तुरीरीय पटल ॥ [आपदि विशेष:] (वृ) अङ्गगुणविरोधे च तादर्थ्यादिति न्यायाचोत्तरेयु: राजमयदेश- बिप्लवदेहविनाशादिसभावनायां पञ्चदश्यां चतुर्थांशादिकालालामे पूर्वेधु- रपि यागः । अथ आपदि प्रक्रान्तेऽपि यागकालानागमे विरम्य आपदि गतायां यथाविधानमनुष्ठानम् || [विकल्पनीया.] - सर्व च क्रियते – सर्वत्र विकल्प इति सद्यस्कालायामपि खण्डसंस्थाः सर्वा विकल्पते । [विशेषपरिग्रहनिदानम्] सद्यस्काला विकृतिरिति —–—तस्यां सर्वं क्रियत इति वक्तव्ये सद्यस्कालायामिति पुनरुपादानात् यदीष्ट्या यदि पशुना इति पाक्षिक- सधस्काला विकृतयो न गृह्यन्त इत्यर्थः । [सर्वपदार्थसङ्कोच.] तस्यां च सर्व – चनान्तम् – अशनमुभावभी अरण्याशन- मित्यादि निवर्तते ॥ इति. श्री. कौशिकेन रामेणानिचिता विरचितायां धूर्तस्वामि- भाष्यवृत्तौ तुरीय पटल 1 न शंय्वन्ता. - क नलभ्यन्ते- ज झ ञ. ख. ग 2 य्वन्तादीनि क तेन लभ्यन्ते शंख- 8 सस्थान्तराणि-क. 4 सर्वस्या क.