पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं १५, सू २] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 103 उदित आदित्ये पौर्णमास्यास्तन्त्रं प्रक्रमयति प्रागुदयादमावास्यायाः ।। १ ।। १ ।। १४४ ॥ [तन्त्रपदार्थः] 1 (भा) तन्त्रमित्य 2 ङ्गाना समुदाय 1 तत्प्रक्रमयति आरभते ॥ ॥१॥ (सू) 3 ' चत्वार ऋत्विजः ॥ २ ॥ २ ॥ १४५ ॥ [चतुर्ब्रहणफलम् ] (भा) कर्तृसंख्याग्रहणाद्वहुवचनचोदिता 'नां चतुर्णामृत्विजां बहुत्वम् । यथा हविश्शेषभक्षणे ॥ २ ॥ तन्त्रमित्यङ्गानां – आरभते – ' कर्तुम् । कर्तृसंख्या बहुत्वम् – नान्यबहुत्वमिति । चत्वार ऋत्विज इति सख्याग्रहणान्नान्य आगमयितव्यो यजमानः पत्नी वा । न च त्रिभिरेव समाप्यते प्रथमं वा नियम्येत इति न्यायात् ॥ [दृष्टान्तार्थः] यथा - क्षणे - ऋत्विजो हविश्शेषान् भक्षयन्तीत्यादौ ऋत्विजो भवन्तीत्येतावतैव अर्थप्राप्ता ऋत्विजो ब्रियन्त एव । ब्रह्मणोऽप्यत्रैव; तूष्णीं वरण मानुषस्य | उत्तरत्र तु दैवस्य । भूपते इत्यादि मन्त्र- लिङ्गात् होतृवत् " || 6 1 प्रक्रमयति यजमानोऽध्वर्युणा स्वार्थिकोवाणिच् । 'गत्यार्थाश्चेति' चुरादौ, पाठात् । तत्रोदितहोतुरपि प्रागुदयात्प्रक्रमोऽमावास्याया | होष्यते तु तन्त्रमध्येऽपि स्वकालेऽग्निहोत्रम् । एवमन्यत्र विप्रक्रान्त इति लिङ्गात् (रु) 2 त्यङ्गसमु-क & यजमानेन परस्परेण चासमासार्थ वचनम् ब्राह्मणानुकरणार्थ वा (रु) 4 चोदि तासु ख ग. 6 (मु. रा न दृश्यते) 6' अत्रैव होतृवरण आनीध्रवरणं च । अमावास्यायास्तन्त्रे तु आमीधवरणं वेदकरणानन्तरम्' इत्यधिकं दृश्यते मु. रा.