पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

104 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल 1 पूर्ववदग्नीन् परिस्तृणाति ' यद्यपरिस्तीर्णा भव- न्ति ॥ ३ ॥ ३ ॥ १४६ ॥ [स्वं. १५, सू ५ [ यदि शब्दस्वारस्यम् ] (भा) यद्यपरिस्तीर्णा भवन्तीति सद्यस्कालायाम् । असधस्कालायामपि प्रमादे प्रायश्चित्त न भवतीत्युपदेशः ॥ ३ ॥ (ख) कर्मणे वां देवेभ्यश्शकेयमिति हस्ताववनिज्य यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतस्यै त्वा यज्ञस्येति गार्हपत्यात्प्रक्रम्य संतता- मुलपराजी स्तृणात्याहवनीयातूष्णीं दक्षिणा- मुत्तरां च ॥ ४ ॥ ४ ॥ १४७ ॥ [स्तरणाशक्तिकल्पः] (भा) कर्मणे वामिति लिङ्गात् अशक्तौ हस्तद्वयेन कर्म । उलपाः उशीरतृणानि 3 लूनतृणानि वा । तेषां स्तरण संततम् ॥ ४ ॥ दक्षिणेनाहवनीयं ब्रह्मयजमानयोरासने प्रकल्प- (इ) 'यद्यपरिस्ती – त्युपदेशः - इति परिहार | सद्यस्कालाया- मिति विशेषानुवादात् सद्यस्कालायां हस्तावनेजनात्प्रागेव परिस्तरण- प्राप्तेः पारस्तरणस्य विधाना नर्थक्यशङ्कायाम् ' || कर्मणेवां – कर्म – कर्तव्यम् ॥ - [राजशब्दस्वारस्यम्] उलपाः – संततम् यथा राजित्रय व्यक्त भवतीत्येवाशिथि- लम् राजिशब्दात् || 1 यद्यपरिस्तीर्णा भशन्ति इत्यनेन परिस्तरणस्य कालविकल्पस्सूच्यते । अर्थान्तरस्यानिरूपणात् भरद्वाजादिभिरत्रैव परिस्तरणवचनाश्च (रु). शुष्कं बर्हिस्तृणम् उशीर तृणमित्यन्ये (रु) 3 उलूक तृण्मनिवा-क दानात् - अ. 5 शङ्काया - घ. तत्परिहारभूतमिद सुत्रम् | ( मु. रा पा). 2 उलप विशेषनुपा-