पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

107 खं १५, सू १० ] श्री रामाग्निचिद्वृत्ति सहितधूर्तस्वामिभाष्यभूषिते (भा) नलमयं वेति भारद्वाज. 1 | शम्या युगामे या क्षिप्यते । 3 षपट्टिका 4 लक्षिणका । उपला-पोतिका । अपराणि पूर्वाणीत दिनियम परस्परं प्रति ॥ ७ ॥ -5* (सू) तान्युत्तरेणावाशष्टानि * * अन्वाहार्यस्थालीम- इमानमुपवेष' प्रातर्दोहपात्राणीति' ।। १५१ ॥ (भा) स्पष्टम् ॥ ८ ॥ (सू) (सू)

प्रणीताप्रणयनं पात्रस सदनात्पूर्वमेके समा- मनन्ति ।। ९ ।। ९ ।। १५२ ।।

8* वैकड़ती ध्रुवा । स्रुचः कारयेत् । * खादिरः स्रुबः पर्णमयी जुहूराश्वत्थ्युपभृत् एतेषां वा वृक्षाणामेकस्य

  • बाहुमाग्योऽरलिमात्र्यो वाऽ-

(इ) णिका ॥ शम्या -याक्षिप्यते – अनडगीवासु | लक्ष्णी कर- - [पूर्वापरत्वव्यवस्था] - - अपराणिपू – प्रति – पूर्वाण्यपेक्ष्य परत्व अपराण्यपेक्ष्य पूर्वत्वम् । दशत्वसङ्ख्या निर्देशन्नावशिष्टानपेक्ष्यापरत्वम् । नानाबीजे -10 । शूर्पोलूखलादिभेदेऽप्यर्यैकत्वेन द्वन्द्वतामिहोत्रहवण्या || II यत 1 भरद्वाजमति - क 2 युगे - ग. 8 दृषत्पट्टक - ग I दृषत् स्पष्टा (रामा) 4 ऋणी क ॐ द्वन्द्वन्याञ्चप्रयुनतीत्यन्वय । 6 उपवेषमसन्नयत सन्न- प्रातर्दोहपात्राणीत्येव सिद्धत्वात् । 7 इति शब्द प्रकारवचन एवं प्रका- राणि वेदयोक्त्र वेदाप्रादीनि. सर्वेषामलाभे तेषामन्यतमनापि सर्वास्तुच कारयेत् । सुग्ग्रहणेन स्रुवोऽपि गृह्यते स्रुचस्संभाष्टिवम इति लिङ्गात् एतावसदतामिति लिङ्गाञ्च (रु) 9यरणिकाकृति- क. (मुरा) .10 परत्वं पूर्वत्वं 8 एतेषा वृक (मु. रा )