पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सं १६, सू५] श्रीरामाग्निचिहुत्तिसहित धूर्तस्वामिभाष्यभूषिते 111 (भा) अनयाऽप पृथिव्यां ग्रहीष्यामि गृह्णामि प्रणयामि इति ध्यानमर्थसम्बन्धेन । अनयैवैनाः प्रणयतीति लिङ्गात् ॥ ३ ॥ (सू) 2 उपविलं चमसं पूरयित्वा प्रोक्षणीवदुत्पूयाभि- 2 (सू) 3 मन्त्र्य ब्रह्मनपः प्रणेष्यामि यजमान वाचं यच्छेति संप्रेष्यति * * सर्वत्र प्रसव उक्ते करोति ॥ ४ ॥ १५ ।। १५८ ।। प्रणीयमानासु वाचं यच्छतो यजमानश्चाध्वर्यु- चाहविष्कृतः ॥ ५ ॥ १६ ॥ १५९ ।। (वृ) कारित्वादाक्षेपतो विकृतौ प्राप्तिरिति । गोदोहनं प्रणयनार्थं लौकिकं प्रयुज्यते खलवालीवत् । मृन्मयकांस्येतु तदर्थं सपाद्ये ॥ [ध्यानस्यार्थसंबन्धोपपादनम् ] 4 6 अनयाऽपः - संबन्धेनेति - ग्रहणप्रणयनादिक्रिया अर्थः । पृथिव्या ध्यान करणत्वेन | 'पृथिव्या ध्याने ● क्रियमाणे क्रियासाघन- त्वानुगुणेन तृतीयान्तेन ध्यानम् ॥ 7 अनयैवैनाः प्रणयतीति लिङ्गादिति – अनयेति तृतीयानिर्दे- शात् अपो गृह्णन् ग्रहीष्यन्निति पृथिवीध्यानस्य ग्रहणसबन्धित्वेऽपि अनयैवैना प्रणयतीति श्रुत्या प्रणयनसबन्धावगते साक्रमणयनार्थत्व ' श्रुत्या व्यवसीयत इति सूत्रकाराभिप्राय । अतो ग्रहणे प्रणयने च ध्यानम् || उपबिलं चमसं पूरयित्वेति — किंचिन्नघूनं पूरणम् ॥ सर्वत्र प्रसव उक्ते करोतीति–न प्रैषानन्तरम् । षान्तर वाग्विसर्गः ॥ 9 - 2 बिस्तम्- क ॥ उपबिल - आबिलसमीपात्-रु 3 प्रसव अनुज्ञा- रु 4 प्रणयनादि क 6' पृथिव्या इत्यादि ध्यानम्' इत्यन्त क पु न दृश्यते । 8 क्रियमाणेन (मु रा ) 7 ध्यानं करणत्वेन (मु रा) 8 श्रुत्यायनुमयित इति क. 9 इदक पु न दृश्यते ।