पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

112 (सू) (सू) (सू) (भा) (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल] [खं १६, सू १० को वः प्रणयति स वः प्रणयत्वपो देवी: प्रणयानि यज्ञ ससादयन्तु नः इदं मदन्तीर्घृत- पृष्ठा उदाकुः सहस्रपोषं यजमाने न्यञ्चतीरिति ' समं प्राणैधरियमाण: स्पेनो पसंगृह्याविषिश्चन् हरति ।। ६ ।। १७ ।। १६० ।। 3 पृथिवीं च मनसा ध्यायति ॥ १६१ ॥ को वो युनक्ति स वो युनक्तित्युत्तरेणाहव- नीयमसग्ग्स्पृष्टा " दर्भेषु सादयति ॥ १६२ ॥ नेङ्गयन्ति नेलयन्त्यास स्थातोर्दर्भेर भिच्छाद्य ।। ९ ।। २० ।। १६३ ॥ इङ्गन - कम्पनम् । ईलन क्षेपणम् ॥ ९॥ संविशन्तां दैवीविंशः पात्राणि देवयज्याया इति सपवित्रेण पाणिना पात्राणि संमृश्य । १६४ ॥ [इङ्गनादिनिषेर्धव्यवस्था] 4 - (ट) इङ्गनं क्षेपणं – आसस्थानात् । इडान्तादिखण्डसस्थाया अतः परं कम्पनादौ न दोष. ॥ 1 समं प्राणै - नासिकया सम (रु) 2 उपसंगृह्य-स्फ्येन च समुपसंश्लेष्य (रु) 8 द्रव्यान्तरेण (रु) 4 ता आप पिष्टसयवनार्था । तत्र तासा विनियोगात् दृष्टार्था- भविष्यन्ति न त्वदृष्टार्था अदृष्टकल्पनानवकाशात् पशुपसदादिषु संयवनाभावेन द्वारा- दर्शनाच्च । यथा तत्र तत्राह 'पवित्रे कृत्वा यजमान वाच यच्छेति सप्रेष्यति वाग्यत पात्राणि समृशतीति च । इष्टिविधेतुपशौ संयवनाभावेऽपि वचनादित्य- विरोध । तत्रापि पशुपुरोडाशार्थाभविष्यन्ति । तस्मात् पुरोडाशतन्त्रप्रणीता नान्यत्रेति सिद्ध भवति । अन्यत्तुमत ब्राह्मणे तासा रक्षश्शान्त्यादिद्वरा यज्ञरक्षार्थत्वेन स्तवनात् पाकयज्ञेष्वपि तद्विधानाच अदृष्टार्था एव सत्य प्रभुत्वात् सयवनाभावेऽपि स्मर्यन्ते । तस्मादनिवृत्तिस्सर्वत्रेति । भरद्वाजेन 'सर्वसस्थासु वा प्रणीता ' इति (रु)