पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

114 (सू) (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल [खं १७, सू ८ [धूर्द्धयविवक्षापक्षः] (भा) केचिद्धुरोरभिमर्शन कुर्वन्ति । अत्र दर्शपूर्णमासवद्धुरावाभि- मृश्येति ± दर्शनात् ॥ १६९ ।। 2 (सू) (सू) धूरसीति दक्षिणां युग धुरमभिमृशत्युत्तरां वा ।। ५ ।। २५ ।। १६९ ॥ त्वं देवानामसि सस्त्रितममित्युत्तरा मीषामा- लभ्य जपति ॥ ६ ॥ २६ ॥ १७० ॥ विष्णुस्त्वाक्रग्गूँ स्तेति सव्ये चक्रे दक्षिणं पादमत्याधायाहुतमसि हविर्धानमित्यारोहति ।। ।। ७ ।। २७ ।। १७१ ॥ उरुवातायेति परीणाहमपच्छाद्य मित्रस्य त्वा चक्षुषा प्रेक्षे इति पुरोडाशीयान् ' प्रेक्षते || ।। ८ ।। २८ ।। १७२ ॥ [श्रौतैकत्वसंगमनम्] (इ) केचिडुरो- दर्शनादिति दर्शपूर्णमासयोर्धूर्द्वयसबन्ध्यभिम- शेने सति राजप्रवहणे तद्वदिति निर्देश उपपद्यत इति । अस्मिन् पक्षे धूरसीति दक्षिणामुत्तरां वेति मन्त्रस्यान्यतरसबन्धनियमार्थम् । स्वमते तु अन्यतरसबन्धिनोऽभिमर्शस्य विकल्पविधानमिति ॥ -- 1 धूरिति युगच्छिद्रयोरन्तरालमाख्यायते तेद्वेभवतो युगस्य । तयोरन्यत- रामभिमृशति नोभयम् । यस्त्वत्र कैश्चित् बुरावभिभृश्येति लिङ्गविरोधश्चोदित सतु तत्र मन्त्रमात्रातिदेशार्थतया तत्रैव परिहरिष्यते (रु) .2 लिङ्गात् क 3 ईषे- युगशकटयोस्संबद्धे दारुणी (रु) 4 परितो नीडे नद्ध कट – परीणाह 5 उद्घाटय-अ. अपच्छाद्य - आपोद्धृत्य (रु). 6 तदर्थाव्रीहियवा (रु) (रु)