पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १७, सू ९ ] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [अपच्छाद्यकर्तव्यं मानं च] (भा) प (रि)रीणाह कट । अपच्छाद्य उत्पाट्य पुन पातयति । तम- सीव वा एषोऽन्तश्चरतीति लिङ्गात् || १७२ ॥ - 115 मयि निरस्त रक्षो निरस्तोऽघश स इति यदन्य- पुरोडाशीयेभ्यस्तन्निरस्योर्जायवः पयो धेहीत्यभिमन्त्र्य दशहोतारं 'व्याख्याय शूर्पे पवित्रे निधाय तस्मिन् अग्निहोत्रहवण्या हवी ५ षि नि-2 र्वपति तया वा पवित्रवत्या ।। ९ ।। २९ ।। १७३ ।। [व्याख्यानपदार्थः] (भा) नाना आख्यान व्याख्यान | वाक्ये वाक्ये छित्वा ॥ १७३ ॥ [पुनःपातनलिङ्गत्वोपपत्तिः] (वृ) परीणाह: कटः - तीतिलिङ्गादिति – परीणाहप्रच्छादने कृते पुनः पातने लिङ्गमिदम् । अन्तश्चरति य. परीणहीति परीणाहप्रच्छादने तदन्तर्वर्तिनां तमाम वर्तमानत्वेनानुवादोपपत्ते । उद्घाटने कृते पुन पाटनेऽन्तर्बर्तिनामेव निर्वापार्थम् ॥ अभिमन्त्रयेत्यन्तं गतार्थकम् || [ व्याख्याशब्दार्थनिर्वाहः ] नाना आख्यानं– छित्वा – दशहोतार व्याचष्टे । यत्र वाक्यशोऽधीतेषु व्याख्येयेति निर्देशस्तत्रैवम् । यथा चतुर्होतॄन् व्याख्यायेति । यत्र वाक्यशोऽधीतेषु सूत्रकारस्य संततपाठः तत्रान - वानप्रयोग । अन्येष्वनियम । यत्रानवानप्रयोगस्तत्रार्घर्चेऽवसाय || 2 देव 1 व्याख्यानमिहजपोऽभिप्रेत यत्रजपायाजमाना इति लिङ्गात् । तार्थत्वेन पृथक्करण निर्वाप । तया वा पवित्रवत्येति पवित्रनिधानविकल्प (रु) 8 छित्वछत्वा ञ, 4 वान (मु रा )