पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

116 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल [खं १८, सू १० (सू) ● श्रीहीन्यवान्वा ' ।। १० ।। ३० ।। १७४ ।। [पुनर्वचनफलम् ] (भा) ब्रीहीन्यवान्वेति पुनर्वचनात् ' व्रीहिकाले यवा लभ्यन्ते इत्युप- 3 देश ॥ १७४ ॥ · (सू) यच्छन्तां पञ्चेति मुष्टिं गृहीत्वा स्रुचि मुष्टि- मोप्य देवस्य त्वेत्यनुद्रुत्याग्न जुष्टं निर्वपामीति त्रिर्यजुषा तूष्णीं चतुर्थम् ।। ११ ।। ३१ ।। १७५ ।। इति सप्तदशी खण्डिका | (सू) एवमुत्तरं यथादेवतमग्नीषोमाभ्यामिति पौर्ण- मास्याम् । इन्द्राग्निभ्यामित्यमावास्यायाम् ।।१७६॥ [अग्नीषोमादि दफलं कर्तृव्यवस्था च] (भा) यथादेवतमिति सिद्धेऽग्नीषोमाभ्यामिन्द्रामिभ्यामिति नियमा' - [ उपदेशमताशयः पक्षान्तरं च] (वृ) व्रीहिकाले–दित्युपदेशः— त्रीहिमिरिष्वा श्रीहिभिरेव यजे- तेत्यास्मिन् काले वर्तमानविकृतीनां स्वपक्षोऽप्ययमेव । केचिन्न लभ्यत इति पठन्ति ॥ 4 [फलोपपादनम् ] - यथा देवतमिति – भवति – अग्नीषोमीय एकादशकपाल पूर्वस्यां पौर्णमास्यामिति ॥ । यद्यपि व्रीहिमद्यवमद्वेति शकटविशेषणात् व्रीहियवयो हविष्ट् सूचितम्, तथाऽपि स्फुटलाय पुनरुपन्यास (रु) 2 विकृतौ व्री - ज ञ 3 लेऽपि ज 4 पूर्वेणसहनिर्वाप उत्तरत्रविभागवचनात् । सनयदसोमयाजिनो रैन्द्र नाम्नीषोमयो- निवृत्त ; यथादेवतमिति वचनात् । यथादेवतमित्यनेनैवसिद्धे पुनरभीषो- माभ्यामिति वचन क्रमप्राप्तमन्त्रविनियोगार्थम् । इन्द्राग्निभ्यामिति तु शाखान्तर- मन्त्रप्रदशनार्थम् । अथवा व्याकरणार्थम् । तत्रासोमयाजिनस्सान्नाम्याग्नीषोमीय- विकारा ऊर्ध्वं सोमात्प्रकृतिवदिति । पशुस्तुवचनाद्भविष्यति (रु) 5 नियम - क ज 6 अयं ग्रन्थ क घ पुस्तुकयो न दृश्यते