पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १८, सू २] श्रीरामाग्निचिद्वृत्ति सहितधूर्तस्वामिभाष्यभूषिते २ 117 द्दाक्षायणयज्ञे प्रयोजनम् । अमीषोमीयोऽसोमयाजिनोऽपि भवति । 1 ऐन्द्रामश्च संनयतः ॥ १७६ ॥

  • 2

(सू) चतुरो मुष्टीनिरुप्य 3 निरुप्तेष्वन्वोप्य || २ ।। ३३ ।। १७७॥ [अन्वावापावृत्ति. मानं पक्षान्तरं च] (भा) निरुप्तेष्वन्वोप्येत्यावृत्ति प्रतिदेवतम् पुनश्चतुर इति वचनात् । उपदेशक्रमात् सर्वान्ते सकृच्चतुर्ग्रहणा 'चतुर्मुष्टिनिर्वाप एवान्वावाप इत्युपदेशः ॥ १७७॥ ( वृ) ऐन्द्राग्रश्च संनयतस्सर्वत्रेति-वर्णाविशेषण | [चतुर्ग्रहणलब्धःक्रमः] - निरुप्तेष्व – इति वचनात् - त्रियंजुषा तूष्णीं चतुर्थमिति सिद्धे पुनश्चतुरो मुष्टीन्निरुप्येति चतुर्मुष्टिनिर्वापानन्तरमन्वावपनं कृत्वा पश्चाद्धविरन्तरनि' र्वापार्थमिति ॥ [उपदेशमताशय:] उपदेशक्रमात्स – त्युपदेशः– सर्वनिर्वापान्त उपदेशात्सर्वान्ते सकृदन्वावापः । चतुरो निरुप्येति चतुर्निर्वाप एवान्वावापो यथा स्यादिति । तस्मादातिथ्यायामन्वावापो न विद्यते || 1 मश्च सनयतस्सर्वत्र ग नोपि सञ 2 पुनश्चतुर्ग्रहणात् प्रतिदेवत- मन्वावाप 8 निरुप्तरेवसहेत्यर्थ । अपराव्याख्या, -चतुरोमुष्टान्निरुप्यान्वाप्यै- वमुत्तर निर्वपतीति कल्पान्तरकारैरुक्तम् तन्निरासायाच्यते, चतुरोमुष्टीन्निरुप्य तत- स्सर्वेष्वपि हविष्षु निरुप्तेष्वन्योप्य तत इद देवानामित्यभिभृशतीति । चतुर्मुष्टिनिर्वापस्तत्रैवान्वावा नान्यत्र तस्मा तथ्याया निरुप्येत्यन्तम् । सवनीयहविष्ष्वेतदेवानुवदिष्यति (रु) 5 अर्थ मन्थ क ज पुस्तके न दृश्यते. 6 ग्रहण च-अ. यत्र नान्वावाप इत्येतदर्थं 4 सर्वत्र निरु अ. 7 निर्वाप इति (मुरा).